________________
अनाथिमुनि
मा भूयादिति ते सर्वे मौनीभूता मम १प्रबोधन प्रतीक्षमाणा अतिष्ठन् । मयि जागृते सर्वेऽपि "किं विशिष्टो भवानि?" ति मामपृच्छन् । “निरामयोऽह" मिति मया प्रत्युक्ते सत्येव सर्वे सन्तुष्टाः कथितवन्तश्च यदस्माकं प्रतिज्ञा फलितेति । कश्चित्ववदद् यदहमेकं यक्षमुपासितवानिति । कश्चनोवाच “ अम्बिकामाता वृता मये" ति । परमहं व्याजहार यथा नाऽन्यस्यकस्याऽप्यभीष्टं५ फलितं, मात्र ममाऽभिग्रह एव फलितोऽस्ति। मम पितरौ मामपृच्छता "वत्स ! कोऽस्ति तेऽभिग्रहः ? प्रकाशय, प्रथम तवाऽभीष्टं प्रपूरयाम" इति । अहं जगाद "खतो दंतो निरारंभो, पव्वइए अणगारियं । अर्थादिदं ममाऽभीष्टं यदहं निाधितो भवामि तदा क्षान्तः क्षमामाहस, दान्तः दमितेन्द्रियो भूत्वा, निरारम्भः सर्वथाऽऽरम्भपरिग्रहं च सक्ता, प्रबजेय स्वीकुर्या, अनगारितां= साधुत्वमिति !। एवं विमर्श करणमात्रेण मम वेदना प्रलयं गता। अतोऽहं ममाऽऽत्महित साधयिष्यामि । अत्र कृपया मा कोऽप्यात्मसाधनकार्यप्रवृत्तं मां निवारयतु, कांक्षेऽहमेतावतीमत्रभवतां सर्वेषां कृपा" मिति ॥
हे राजन् ! अत्र विषये मम पित्रोः सम्बन्धिनां च सार्थ बहुः संवादो जातः किन्तु प्रान्ते सर्वान् बोधयित्वाऽहं दीक्षां जग्राह, ततोऽहमनाथात् सनाथो जातोऽस्मि । ममाऽऽत्मान्मधुना संरक्षामि तथैवाऽन्यजीवांश्चाताप त्रायेऽतोऽहं किल स्वस्य परेषां च नाथः सातोऽस्मि । अस्मादत्तात्वं स्वयमेव विचारय यत्त्वमात्मना सनाथोऽसि
चरित्रम्
१ जागरणम् । २ मान्यता । ३ याचिता । ४ कथितवान् । ५ मान्यता । ६ पूज्यानाम् ।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com