________________
Shri Mahavir Jain Aradhana Kendra
६४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवमाहिज्जेति तं जहा - पढमं च नागभूयं वीयं पुण सोमभूइयं होइ । अह उल्लगच्छ तइयं चउत्थयं हत्थिलिज्जं तु ॥ १ ॥ पंचमगं नंदिज्जं उट्टं पुण पारिहासिये होई । उद्देहगणस्सेते छच्च कुला होंति नौयव्वा ॥ २ ॥२११॥ थेरेहितो णं सिरिगुत्तेर्हितो णं हारियसगोते हिंतो एत्थ णं चारणगणे नामं गणे निग्गए । तस्स णं माओ चत्तारि साहाओ सत्त य कुलाई एवमाहिज्जेति । से कि तं साहातो ? एवमाहिज्जंति, तं जहा -हारियमालागारी संकासिया गवेधूया वज्जनागरी, से त्तं साहाओ । से किं तं कुलाई ? एवमाहिज्जंति, तं० - पढमेत्य वत्थलिज्जं वीयं पुण वीचिधम्मक होड़। तये पुण हॉलिज्जं चउत्थगं प्रसमितेज्जं ॥ १ ॥ पंचमगं मालिज्जं छटुं पुण अॅज्जवेडयं होइ । सत्तमगं कण्हसहं सत्त कुला चारणगणस्स ॥ २ ॥ २१२ ॥ थेरेर्हितो भद्दजसेर्हितो भारदायसगोहितो एत्थ णं उडुवाडियगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ तिन्नि कुलाई एवमाहिज्जेति । से किं तं साहाओ ? एवमाहिज्जति, तं० - चंपिज्जिया भद्दिज्जिया काकंदिया मेहलिज्जिया, से तं साहाओ । से किं तं कुलाई ? एवमाहिज्जंति - मद्दजसियं तह भगुत्तियं तइयं च होइ जसभई । एयाई उडवाडियगणस्स तिन्नेव य कुलाई ॥ १ ॥ २१३ ॥ थेरेर्हितो णं कामितिर्हितो कुंडिलसगोत्तेहिंतो एत्थ णं वेसवाडियगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिज्जति । से किं तं साहाओ ?
१ नातभूर्य दितिय छ । २ यस्या छ । ३ पीतिभ्रम्भकं खन्छ। वितिचमकार्य च ।। ४ होलि ख-ग-चन्द्र ।। ५ अज्जमालियं । अज्जबर्ग छ । ६ कण्णसई छ । ७ उम्मषाडिव च ॥ ८ कुंडलिस घन्छ । कुडिलस°
॥
For Private And Personal Use Only