________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोवदिट्टेणं मग्गेणं अकुडिलेणं, हंता परीसहचेमू,- जय २ खत्तियवरवसहा! बहूई दिवसाई बहूई पक्खाई यहूई मासाई बहूई उऊई बहूई अयणाई बहूई संवच्छराइं अभीए परीसहोवसग्गाणं खंतिखमे भयभेरवाणं धम्मे ते अविग्धं भवउ चि कटु जय २ सई पउंजंति ॥११२॥ तए णं समणे भगवं महावीरे नयणमालासहस्सेहि पेच्छिजमाणे २ वयणमालासहस्सेहिं अभिथुब्बमाणे २ हिययमालासहस्सैहिं ओनंदिज्जमाणे २ मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छि २ कंतिरूवगुणेहिं पत्थिज्जमाणे प २ अंगुलिमालासहस्सेहिं दाइज्जमाणे दा २ दाहिणहत्येणं बहूणं नरनारिसहस्साणं अंजलिमालासहस्साई पडिच्छमाणे २ भवणेपंतिसहस्साइं समतिच्छमाणे स २ तंतीतलतालतुडियगीयवाइयरवेणं महुरेण य मणहरेणं जयजयसयोसमीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे प२ सन्विडीए -संग्वजुईए सव्वबलेणं सब्ववाहणेणं सव्वसमुदएणं सव्वादरेणं सखविभूतीए सव्वविभूसाए सव्वसंभमेणं सव्वसंगमेणं सव्वपगतीहिं सब्बगाडएहिं सब्वतालायरेहिं सव्वोरोहेणं सब्वपुष्फवत्यगंधमल्लालंकारविभूसाए सव्वतुडियसहसण्णिणादेणं महता इड्डीए महता जुतीए महता बलेणं महता वाहणेणं महता समुदएणं महता वरतुडितजमगसमगप्पवादितेणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुकदुंदुभिनिग्घोसनादिय- रवेणं कुंडपुरं नगरं मझमज्झेणं निम्गच्छद, नि २ ता जेणेव गायसंडवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ ।। ११३॥ २त्ता असोगवरपायवस्स अहे सीयं ठावेद, अहे २ ता सीयाओ पञ्चोरुहइ, सीयाओ२ त्ता सयमेव आहरणमल्लालंकारं ओमुयइ, आभर २ सयमेव पंचमुट्ठियं
१०च, अभिभविया गामकटगोवसगाणे धम्मे ते अविग्धं ॥ २०लेहिं अहिनदि च ॥
३०नारिजणसह ॥४०णे २ बहई भव० च ॥ ५०णषरपं० छ॥६ पाठः अा। तालपत्रीयप्रतिषु तु एतत्स्थाने जाय इत्येव वत्तते । ७०मुहिमइंग
- एतच्चिामध्यगतः ॥
For Private And Personal Use Only