________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वरकडगतुडियर्थभियमुए अहियरूवसस्सिरीए कुंडलउज्जोईयाणणे मउडदित्तसिरए हारोत्थयसुकयरइयवच्छे मुहियापिंगलंगुलीए पालंबपलंबमाणसुकयपडउत्तरिज्जे नाणामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसिंतविरहयसुसिलिट्ठविसिट्टलेआविद्धवीखलए। किं बहुणा ? कप्परुक्खैते चैव अलंकियविभूसिए नरिंदे सकोरिटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उडुब्वमाणीहिं मंगलजयसद्दकयालोए अणेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणगदोवारियअमञ्चचेडपीढमद्दणगरनिगमसेहिसेणावइसत्यवाहदूयसंधिपालसद्धि संपरिबुडे धवलमहामेहनिग्गए ईंव गहगणदिपंतरिक्खतारागणाण मज्झे ससि ब्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमह ॥६२॥ मज्जण २ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाली तेणेव उवागच्छद्द, तेणे २ चा सीहासैंणंसि पुरत्थाभिमुहे निसीयह, निसी २ ता अप्पणो" उत्तरपुरथिमे दिसीभाए अट्ठ भदासणाई सेयवत्थपञ्चत्युयाइं सिद्धत्थयकयमंगलोवयारोई रयावेह, रयावित्ता अप्पणो अदूरसामंते नाणामणिरयणमंडियं अहियपेच्छणिज्ज महग्धवरपट्टणुग्गयं साहपट्टभत्तिसतविर्तमाणं ईहामियउसहतुरगनरमगरविहगवालगकिनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं अभितरियं जवणियं
यणयणाणणे ॥ १०लट्ठसंठितपसस्थाविवरवीर च॥ ३ ०क्खए विय अलं स- ४ °माणेण चतुचामरपालवी गे मंगलजयसहकतालोए जरसीहे जरवती गरिदे परबसभे गरवसभकप्पे अम्भहितरायतेयलच्छीए दिपमाणे अणेगगणछ॥ षीयितंगे मंगल. होए अणेगा सक्षषरकोडुबियमाईवियमसेट्रिलेणापासस्थवाहमतिमहा. पिगमदूतसंधिवालसंपरिडे॥६०लसंप० स-प-च॥ ७ विष -च--॥८नरपाई नरिंदे भरवसमे मज्जण मा० ॥९°साला जेणेव सोहासणे तेणे ५-७ ॥१. सणवरंसि पुर। सणषरगते पुर०॥ १समितीयति. रत्ता च ॥ १२०णो पुरस्थिमे कल्पकि० ॥ १३ उत्तराबामणाई रया०॥ १५०चित्तठाण। चित्तताण भा॥
For Private And Personal Use Only