________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माणं पडिपुण्णसव्वमंगलभेयसमागमं पवररयणपरायंतकमलट्ठियं नयगभूसणकरं पभासमाणं सव्वओ चेव दीवयंतं सोमलच्छीनिभेलणं सव्वपावपरिवजिय सुभं भासुरं सिरिवरं सब्बोउयसुरभिकुसुमआसत्तमल्लदाम पेच्छद सा रययपुन्नकलसं ९॥४२॥ तओ पुणो रविकिरणतरुणयोहियसहस्सपत्तसुरहितरपिंजरजलं जलचरपहगरपरिहत्यगमच्छपरिभुजमाणजलसंचयं महंतं जलंतमिव कमलकुवलयउप्पलतामरसपुंडरीयउत्सप्पमाणसिरिसमुदरहिं रमणिजरूवसोभं पमुइयंतभमरगणमतमहुकरिगणोकरोलिभमाणकमलं (अं. २५०) कादंबगवलाहगचंकाककलहंससारसगब्वियसउणगणमिहुणसेविजमाणसलिलं पउमिणिपतोवलग्गजलविद्मुत्तचित्तं च पेच्छह सा हिययर्णयणकंतं पउमसरं नाम सरं सररुहाभिरामं १० ॥४३॥ तओ पुणो चंदकिरणरासिसरिससिखिच्छसोहं चउगमणपक्माणजलसंचयं चक्लचंचलुच्चायप्पमाणकल्लोललोलंततोयं पड्डुपवणाहयचलियचवलपागडतरंगरंगतभंगखोखुम्भमाणसोभंतनिम्मलउकडउम्मीसहसंबंधघावमाणोनियत्तभासुरतराभिरामं महामगरमच्छतिमितिमिगिलनिरुद्धतिलितिलियाभिधायकप्पूरफेणपसरमहानईतुरियवेगसमागयभमगंगावत्तगुप्पमाणुवलंतपचोनियत्तभममाणलोलसलिलं पेच्छइ खीरोयसागरं सरयरयणिकरसोम्मवयणा ११ ॥४४॥ तओ पुणो तरुणसूरमंडलसमप्पमं उत्तमकंचणमहामणिसमूहपवरतेषअट्ठसहस्सदिपंतनभप्पईवं कणगपयरपलंबमाणमुत्तासमुजलं जलंतदिव्वदशमं ईहामिगउसभतुरगनरमगरविहगवालगकिनररुरुसरभचमरसंसतकुंजरवणलयपउ
एक चणं मई महिंदकुंभ घरकमलपाहाणं सुरभिघरबारिपुग्नं पउमुप्पलपिहाणं आविलकंठेगुणं जाष पडिबुद्धा ९॥ कं च णं मई परमप्तरं बहुउप्पलकुमुयमलनलिणसयवत्तसहस्सवत्तकेसरफुल्लोषविय समिणे पासिता ण पडिखुदा १० पत्र व सागर बीईतरंगउम्मीपउरं सुमिणे पासियाण पडिबुया ११॥
१०लिज्जमा अर्वाचीनादर्शेषु ।। २ चमकल से-६॥ ३०दुनियमित पे० प्रा० ॥
For Private And Personal Use Only