________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुणेइ, वयणं पडिसुणित्ता सेकस्स देविंदस्स देवरत्नो अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता- उत्तरपुरच्छिमदिसीभार्ग अवकमइ, अवकमित्ता वेउब्वियसमुग्धाएणं समोहणइ, वेउ २ ता संखेज्जाई जोयणाई दंड निसिरह । तं जहा-रयणाणं वयराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगन्भाणं पुलयाणं सोगंधियाणं जोहरसाणं अंजणाणं अंजणपुलयाणं रेययाणं जायरूवाणं सुभगाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पोग्गले परिसाडेइ, २ ता अहासुहमे पोग्गले परियादियति ॥२६॥ परियादित्ता दोचं पि वेउब्वियसमुग्याएणं समोहणइ, २ उत्तरवेउब्वियं रूवं विउब्वइ, उत्तर २ ता ताए उकिट्ठाए तुरियाए चवलाए चंडीए जयणाए उछ्याए सिम्याए दिव्वाए देवगईए वीयीवयमाणे वीती २ तिरियमसंखेजाणं दीवसमुदाणं मज्झं मझेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव माहणकुंडग्गामे नयरे जेणेव उसभदत्तस्स माहणस्स गिहे जेणेव देवाणंदा माहणी तेणेव उवागच्छइ, तेणेव २ त्ता आलोए समणस्स भगवओ महावीरस्स पणामं करेइ, २ चा देवाणदाए माहणीए सपरिजणाए ओसोवणि दलयइ, ओसोवणिं दलइत्ता असुहे पोग्गले अवहरह, अवहरित्ता सुहे पोग्गले पक्खिवह, सुहे पोग्गले २ चा 'अणुजाणउ मे भगवं!' ति कट्ट समर्ण भगवं महावीरं अव्वाबाहं अव्वाबाहेणं करयलसंपुडेणं गिण्हह, समणं भगवं महावीरं २ चा जेणेव खत्तियकुंडग्गामे नयरे, जेणेव सिद्धत्यस्स खत्तियस्स गिहे, जेणेव तिसला खत्तियाणी तेणेव उवागच्छर, तेणेव उवागच्छित्ता तिसलाए खत्तियाणीए सपरिजणाए ओसोवणि दलयह, ओसो २ चा असुहे पोग्गले अवहरइ, असुहे २ ता सुहे पोग्गले पक्विवइ, सुहे.२ ता समर्ण भगवं महावीर
- एतदन्तर्गतः पाठः क्वचिद् दृश्यते ॥ २ आदर्शेष्वत्र भूम्ना रचनाम् इति पाठो रसते । ३चसाप छयाए जयणाए तीहाए उदु०॥
For Private And Personal Use Only