SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आणाए अणुपालित्ता अत्येगइया समणा णिग्गंथा तेणेव भवग्गहणेणं सिझंति बुझंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति, अत्थेगया दोण भवग्गहणेणं सिझंति जाव सम्बदुक्खाणमंतं करेंति, अत्थेगइया तचेणं भवग्गहणेणं जाव अंतं करेंति, सत्तट्ठ भवग्गहणाई नाइकमंति ॥२९॥ __ तेणं कालेणं तेणं समएणं समणे भयवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं वहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मझगए चेव एवमाइक्खइ एवं भासइ एवं पष्णवेइ एवं परूवेइ पज्जोसवणाकप्पो नामऽज्झयणं सअटुं सहेउयं सकारणं ससुर्च सअत्थं सउभयं सवागरणं मुज्जो २ उपदंसह ति बेमि ॥२९१॥ ॥ पज्जोसवणाकप्पा सम्मत्तो। अट्ठमझयणं सम्मत्तं ॥ ए[क]काक्षरगणनाग्रन्थाप्रमानमिदम्एकः सहस्रो द्विशतीसमेतः, श्लिष्टस्तथा षोडशभिर्विदन्तु । कल्पस्य संख्या कथिता विशिष्टा, विशारदैः पर्युषणाभिधस्य ॥१॥ ॥ ग्रन्थानम् १२१६ ॥ For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy