________________ 18 परिशिष्ट भक्तिः। अन्यकर्तृकोऽभिलाषो रुचिः। हरिनिष्ठप्रीतेभक्तिः की। प्रीयमाणः किम् ? देवदत्ताय रोचते मोदकः पथि / पा० धारेहत्तमणः // 1 / 4 / 15 // सि. कौ० नं० 573 // धारयतेः प्रयोगे उत्तमर्ण उक्तसंज्ञः स्यात् / भक्ताय धारयति मोक्षं हरिः। उत्तमर्णः किम् / देवदत्ताय शतं धारयति ग्रामे / 39 उत्पातेन ज्ञाप्ये // 1 // 3 // 147 // उत्पातेन ज्ञाप्ये वर्तमानाद् डेभ्यांभ्यसो भवन्ति / श्लोकः वाताय कपिला विद्युदातपायातिलोहिनी। पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् // वाताय ज्ञापयतीत्यर्थः। है. उत्पातेन ज्ञाप्ये // 22 // 59 // उत्पात आकस्मिकं निमित्तम् / तेन ज्ञाप्ये वर्तमानाच्चतुर्थी स्यात् / पा० उत्पातेन ज्ञापिते च (वा० 116.) वाताय कपिला विद्युत् / 4 // हेतो गुणेऽस्त्रियाम् // // 3 // 54 // अस्त्रीलिंगे गुणे द्रव्याश्रिते पर्याये हेतौ वर्तमानाद्डसिभ्याम्भ्यसो वा भवन्ति / जाड्याद् जाड्येन वा बद्धः / ज्ञानाद् ज्ञानेन वा मुक्तः। अस्त्रियामिति किम् ? जडतया बद्धः / बुद्धया मुक्तः / है० गुणादस्त्रियां नवा // 2277 // अस्त्रीवृत्तेर्हेतुभूतगुणवाचिनः पञ्चमी वा स्यात् / / पा. विभाषा गुणेऽस्त्रियाम् // 22 // 25 // सि. को० नं. 602 // गुणेहेतावस्त्रीलिंगे पंचमी वा स्यात् / जाड्यात् जाज्येन वा बद्धः / गुणे किम् ? धनेन कुलम् / अस्त्रियाम् किम् ? बुद्धया मुक्तः / “विभाषा' इति योगविभागादगुणेस्त्रियां च क्वचित् / धूमादग्निमान् / नास्ति घटोऽनुपलब्धेः / 42 अपायेऽवधौ // 1 // 3 // 156 // अपायो विभागः विश्लेषः / तस्मिन् विषये निर्दिष्टे प्रतीयमाने वा योऽव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com