________________
परिशिष्ट
प्राणिवले मन्यतेः कर्मणि चतुर्थी वा स्यात् तिरस्कारे । न त्वां तृणं मन्ये तृणाय वा। श्यनानिर्देशात्तानादिकयोगे न । न त्वां तृणं मन्वे ।
'भप्राणिवित्यानीयनौकाकानशुकशृगालवर्जेब्धिति वाच्यम्' (वा १४६४)।
तेन 'न त्वां नावं मन्ये' इत्यत्राऽप्राणित्वेऽपि चतुर्थी न । 'न त्वां शुने मन्ये' इत्यत्र प्राणित्वेऽपि भवत्येव ।
३४ यदर्थम् ॥ १३॥५०॥
यत्प्रयोजनं किंचिद् विवक्ष्यते तस्मिन्नर्थे वर्तमानाद् डेभ्यांभ्यसो भवन्ति । रथाय दारु । कुण्डलाय हिरण्यम् ।
है. तादयें ॥ २।२।५४ ॥
तस्मा इदं तदर्थम् । तद्भावे सम्बन्धविशेषे द्योत्ये च चतुर्थी स्यात् । यूपाय दारु, रन्धनाय स्थाली।
पा० तादयें चतुर्थी वाच्या। (वा० १४५८)। मुक्तये हरि भजति । ३५ प्रत्याः श्रवाभ्यर्थके ॥ १॥३॥४४॥
प्रति आल् इत्येताभ्यां परेण शृणोतिना युकेऽभ्यर्थक वर्तमानाद् भ्याभ्यसो भवन्ति । देवदत्ताय प्रतिशृणोति अभ्युपगच्छतीत्यर्थः ।
है। प्रत्याङः वाणिनि ॥ २॥२॥५६ ॥ प्रत्याभ्यां परेण श्रुवायुक्त दथिन्यभिलाषुके वर्तमानाच्चतुर्थी स्यात् ।
पा. प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता ॥१॥४०॥ सि. को. सू० ५.०।
आभ्यां परस्य शृणोतेोंगे पूर्वस्य प्रवर्तनारूपस्य व्यापारस्य कर्ता सम्प्रदानं स्यात् । विप्राय गां प्रतिशृणोति आशृणोति वा। विप्रेण मह्यं देहीति प्रवर्ति स्तं प्रतिजानीते इत्यर्थः ।
३६ प्रत्यनोणाऽऽख्यातरि ॥ १।३।११५ ॥ प्रत्यनु इत्येताभ्यां परेण गृशब्द इत्यनेन युक्त आख्यातरि वर्तमानाद्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com