________________
'परिशिष्ट
भवान् कमण्डलुना छात्रमद्राक्षीत् १ अपि च भवानवदातेन वर्णन कुमारी. मैक्षिष्ट ?
हैम-हेतु कर्तृ-करणेत्थम्भूतलक्षणे ॥ २१॥४४॥
फलसाधनयोग्यो हेतुः । कञ्चित्प्रकारमापन्नस्य चिह्न इत्थम्भूतलक्षणम् । हेत्वादिवृत्तेम्निस्तृतीया स्यात् । धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । अपि त्वं कमण्डलुना च्छात्रमद्राक्षीः ?
पा हेतौ ।।१।२३ ॥ सि० को सू० ५६८ ॥
हेत्वर्थे तृतीया स्यात् । द्रव्यादि साधारणं निर्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्र विषयं व्यापारनियतं च । दण्डेन घटः । पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्यनेन वसति।
कर्तृकरणयोस्तृतीया ॥ २३ ॥ सि. को सू५१। अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो बाली। इत्यंभूतलक्षणे ॥ २।३।२१ ॥ सि. कौ० सू० ५६६ ।
कञ्चित्प्रकार प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस्तापसः। जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः ।
२० हास्यामिस्सिद्धौ ॥ ॥१२७ ॥
सिद्धौ क्रियानिष्पत्तौ द्योत्यायां कालवाचिनोऽध्ववाचिनश्च शब्दात् व्याप्ती एकद्विबहुषु टाभ्यांभिस इत्येते यथासंख्यं प्रत्ययाः भवन्ति । मासेन, मासाभ्यां, मार्योतिषमधीतम् । योजनेन, योजनाभ्यां, योजनैः वैद्यमधीतम् ।
हैम-सिद्धौ तृतीया ॥ २२४३॥
सिद्धौ फलनिष्पत्तौ, थोत्यायां कालाध्यवाचिभ्यां टाभ्यां-भिस्लक्षणा तृतीया यथासंख्यमेक-द्विबहौ स्यात् । मासेन मासाभ्यां मासैर्वा आवश्यकमा धीतम् । क्रोशेन क्रोशाभ्यां क्रोशैर्वा प्राभृतमधीतम् । सिद्धाविति किम् ? मासमधीत आचारो नानेन गृहीतः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com