________________
पृ० पं० ७०--७ ७०-११ ७०-१५ ७१---३ ७१-१२ ७८-८ ८१--१ ८२-१४ ८३-२० ८४--- ८५-२०
विषयाः ज्येष्ठकृष्णाष्टमीकृत्यम्
... ज्येष्ठशुक्लपक्षेऽष्टम्यां देवीपूजनम् ... प्राषाढशुक्लाष्टम्यां महिषघ्नीपूजनम् कृष्णजन्माष्टमीनिर्णय: श्रीकृष्णजन्माष्टमीग्रहणप्रकारः तत्पारणाकालनिर्णयश्च दूर्वाष्टमी, तत्कृत्यञ्च भाद्रशुक्लाष्टम्या ज्येष्ठापूजनम् । महालक्ष्मीव्रतकथनम् प्रष्टकानिर्णयः महाष्टमीनिर्णयः गोपाष्टमीनिर्णयः भैरवाष्टमीनिर्णयः अष्टकाश्राद्धकालनिर्णयः
... महाभद्रास्वरूपम् भीष्मतर्पणसंग्रहः बहुलाष्टमी, तत्कृत्यञ्च
... सामान्यतो बुधाष्टम्यामेकभक्तवतं कार्यमिति निर्देशः... रामनवमीनिर्णयः रामव्रतविधिः, रामनवमीव्रते प्रतिमादानम् मलमासे रामनवमीव्रतनिषेधः चैत्रशुक्लनवम्यां भद्रकाल्यर्चनम् ... वैशाखस्योभयोरपि पक्षयोः नवम्यां भद्रकाल्यर्चनविधिः ज्येष्ठशुक्लनवम्यां पार्वतीपूजनम् ...
८८-८ ८८-१४ ८६-६ ६० -१
६२-१७
६५-१८ ६६--३ ६६--
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com