________________
सुणीनां थेरो
सीलवत्थेरो
नीचे कुलम्हि जातो हं दट्टिो अप्पभोजनो; हीनं कम्मं ममं आणि अहोमि पुष्कछड्डु को ||६२०॥ जिगुच्छितो मनुम्सानं परिभूतो च वम्भितो नीवं मनं करित्वान वन्दिस्मं बहुकं जनं ।। ६२१ ॥ अथ अहसामि सम्बुद्ध भिक्खुसंघपुरखत पविसन्तं महावीरं मगधानं पुरुत्तमं ॥६२२॥ निक्खिपित्वान व्याभगि वन्दितुं अपकमि ममेव अनुकम्पाय अट्ठासि पुरिमुत्तमो ॥६२३॥ वन्दित्वा मत्थुनो पादे एकमन्तं ठितो नदा पब्वजं अहमायाचि सब्बसत्तानमुत्तमं ॥६२४॥ ततो कारुणिको सत्था सव्वलोकानुकम्पको एहि भिक्खुति मं आह, सा मे आसुपसम्पदा ।।६२५।। सोहं एको अरास्मि विहरन्तो अतन्दितो अकासि सत्थुवचनं यथा मं ओवदी जिनो ।। ६२६॥ रतिया पठमं यामं पुब्वजातिमनुस्सरि, रत्तिया मज्झिमं यामं दिव्वचक्खूं विसोधितं, रतिया पच्छिमे यामे तमोखन्धं पदालयिं ॥६२७॥ ततो त्याविवसने सुरियस्सुग्गमनं पति
इन्द्रो ब्रह्मा च आगन्त्वा मं नमस्सिंसु पञ्जलि || ६२८॥ नमो ते पुरिमाजञ्ञ, नमो ते पुरिमुत्तम,
यस्स ते आसवा खीणा, दक्खिणेय्यो 'मि मारिस ॥६२९॥ ततो दिस्वान मं सत्था देवसंघपुरखतं
सितं पातुकरित्वान इमं अत्थं अभासथ ।।६३०। तपेन ब्रह्मचरियेन संयमेन दमेन च
एतेन ब्राह्मणो होति, एतं ब्राह्मणमुत्तमन्ति ॥ ६३१॥ सुणीतो थेरो
उद्दानं सीलवा च सुणीतो च थेरा द्वेते महिद्धिका द्वादसम्हि निपातम्हि, गाथायो चतुवीसतीति द्वादसनिपातो नितो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ७७
www.umaragyanbhandar.com