________________
द्वादसनिपातो
सीलमेविध सिक्खेथ अस्मि लोके सुसिक्खितं सीलं हि सब्बसम्पत्ति उपनामेति सेवितं ॥ ६०८॥ सीलं रक्खेय्य मेधावी पत्थयानो तयो सुखे पसंसं वित्तिलाभञ्च पेच्च सग्गे च मोदनं ॥ ६०९॥ सीलवा हि बहू मित्ते सञ्ञमेनाधिगच्छति, दुस्सीलो पन मित्तेहि धंसते पापमाचरं ।।६१०।। अवण्णञ्च अकित्तिञ्च दुस्सीलो लभते नरो वण्णं कित्ति पसंसञ्च सदा लभति सीलवा आदिसलं पतिट्ठा च कल्याणानञ्च मातुकं पमुखं सब्बधम्मानं तस्मा सीलं विसोधये ।।६१२॥ वेला च संवरं सीलं चित्तस्स अभिभासनं, तित्थञ्च सब्बबुद्धानं, तस्मा सीलं विसोधये ॥६१३॥ सीलं बलं अप्पटिमं सीलं आबुधमुत्तमं, सीलमाभरणं सेट्ठ, सीलं कवचमब्भुतं ॥६१४॥ सीलं सेतु महेसक्खो, सीलं गन्धो अनुत्तरो सीलं विलेपनं सेट्ठ येन वाति दिसो दसं ।।६१५।। सीलं सम्बलमेवग्गं, सीलं पाथेय्यमुत्तमं,
सील सेट्ठो अतिवाही येन याति दिसो दिसं ।। ६१६ । इधेव निन्दं लभति पेच्चापाये च दुम्मनो सब्बत्थ दुम्मनो बालो सीलेसु असमाहितो ।। ६१७।। इधेव कित्ति लभति पेन्च सग्गे च सुम्मनो, सब्बत्य सुमनो धीरो सीलेसु सुसमाहितो ॥५१८॥ सीलमेव इध अग्गं, पञ्ञ्ञवा पन उत्तमो, मनुस्सेसु च देवेसु सीलपञ्ञाणतो जयन्ति ॥ ६१९ ॥
७६ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
॥ ६११॥
www.umaragyanbhandar.com