________________
अनिपातो
कम्मं बहुकं न कारये, परिवज्जेय्य जनं न उय्यमे; सो उस्सुको रसानुगिद्धो अत्थं रिञ्चति यो सुखाधिवाहो ॥४९४॥ पङकोति हि नं अवेदयुं यायं वन्दनपूजना कुलेसु, सुखुमं सल्लं दुरुब्बहं सक्कारो कापुरिसेन दुज्जहो ॥४९५।। न परस्सु पनिद्धाय कम्मं मच्चस्स पापकं । अत्तना तं न सेवेय्य, कम्मबन्धू हि मातिया ॥४९६।। न परे वचना चोरो, न परे वचना मुनि ; अत्तानञ्च यथा वेति देवापि नं तथा विदु ॥४९७।। परे च न विजानन्ति मयमेत्थ यमामसे : ये च तत्थ विजानन्ति ततो सम्मन्ति मेधगा ॥४९८॥ जीवतेवापि सप्पो अपि वित्तपरिक्खया पञ्जाय च अलाभेन वित्तवापि न जीवति ॥४९९।। सब्बं सुणाति सोतेन सब्बं पस्सति चक्खुना न च दिढ सुतं धीरो सब्बमुज्झितुमरहति ॥५००॥ चक्खुमस्स यथा अन्धो, सोतवा बधिरो यथा, पञ्जावऽस्स यथा मूगो, बलवा दुब्बलोरिव, अथ अत्थे समुप्पन्ने सयेथ मतसायिकन्ति ॥५०१॥
महाकच्चायनो थेरो अक्कोधनो अनुपनाही अमायो रित्तपेसुणो स वे तादिसको भिक्खु एवं पेच्च न सोचति ॥५०२।। अक्कोधनो अनुपनाही अमायो रित्तपेसुणो गुत्तद्वारो सदा भिक्खु एवं पेच्च न सोचति ॥५०३॥ अक्कोधनो....... कल्याणसीलो यो भिक्खु एवं पेच्च न सोचति ॥५०४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com