________________
६४ ]
थेर-गाथा अज्जदग्गे मं सोपाक दस्सनायोपसंकम, एसा चेव ते सोपाक भवतु उपसम्पदा ॥४८५॥ जातिया सत्त वस्सो'हं लद्धान उपसम्पदं धारेमि अन्तिमं देहं अहो धम्मसुधम्मता'ति ॥४८६॥
___ सोपाको थेरो सरे हत्थेहि भञ्जित्वा कत्वान कुटिमच्छिसं, तेन मे सरभङ्गो'ति नामं सम्मुतिया अहू ॥४८७॥ न मय्हं कप्पते अज्ज सरे हत्थेहि भजितुं सिक्खापदा नो पञ्जत्ता गोतमेन यसस्सिना ॥४८८॥ सकलं समत्तं रोगं सरभङगो नासं पुब्बे, सो'यं रोगो दिट्ठो वचनकरेनाति देवस्स ॥४८९॥ येनेव मग्गेन गतो विपस्सी येनेव मग्गेन सिखी च वेस्सभू ककुसन्धकोणागमनो च कस्सपो तेनजसेन अगमासि गोतमो ॥४९०॥ वीततण्हा अनाधाना सत्त बुद्धा खयोगधा, ये हयं देसितो धम्मो धम्मभूतेहि तादिहि ॥४९॥ चत्तारि अरियसच्चानि अनुकम्पाय पाणिनं दुक्खं समुदयो मग्गो निरोधो दुक्ख संखयो ॥४९२॥ यस्मि निब्बत्तते दुक्खं संसारस्मि अनन्तकं भेदा इमस्स कायस्स जीवितस्स च संखया अञो पुनब्भवो नत्थि सुविमुत्तो'म्हि सब्बधीति ॥४९३॥
सरभङ्गो थेरो
उद्दानं सुन्दर समुद्दो थेरो थेरो लकुण्टभदियो भद्दो थेरो च सोपाको सरभङगो महाइसिः सत्तके पञ्चका थेरा, गाथायो पञ्चतिसतीति.
निट्टितो च सत्तनिपातो
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com