________________
छनिपातो
दिस्वान पाटिहीरानि गोतमस्स यसस्सिनो
न तावाहं पणिपति इस्सामानेन वञ्चितो ।। ३७५ ।। मम संकप्पमञ्ञाय चोदेसि नरसारथि,
ततो मे आसि संवेगो अब्भुतो लोमहंसनो ॥३७६॥ पुब्त्रे जटिल भूतस्स या मे इद्धि परित्तिका, ताहं तदा निरंकत्वा पब्बजि जिनसासने ॥ ३७७॥ पुब्बे यञ्न सन्तुट्टो कामधातु पुरक्खतो, पच्छा रागञ्च दोसञ्च मोहञ्चापि समूहनि ॥ ३७८ ॥ पुब्बंनिवास जानामि दिव्यचक्खु विसोधितं, इद्धिमा परचित्त दिब्बसोतञ्च पापुणि ॥ ३७९॥ स यस्स चत्थाय पव्बजितो अगारस्मा अनगारियं,
सो मे अत्थो अनुप्पत्तो सब्बसंयोजनक्खयो 'ति ॥ ३८० ॥ उवेकस्सपो थेरो
अतिहिता वीहि, खलगता सालि, न च लभे पिण्डं कथमहं कस्सं ।। ३८१|| बुद्धमप्पमेय्यं अनुस्सर, पसन्नो पीतिया
फुटसरीरो होसि सततमुदग्गो || ३८२ ॥
धम्ममप्पमेयं -प-संघमप्पमेय्यं—प -- ॥ ३८३-३८४॥ अब्भोकासे विहरसि, सीता हेमन्तिका इमा रत्तियो ।
मा सीतेन परेतो विहञ्जित्थो, पविस त्वं विहारं फुसितग्गळं ।। ३८५ ।। फुसिस्सं चतस्सो अप्पमञ्ञयो ताहि च सुखितो विहरिस्सं; नाहं सीतेन विहस्सिं अनिञ्जितो विहरन्तो 'ति ॥ ३८६॥
तेच्छिकानि थेरो
यस्स सब्रह्मचारीसु गारवो नूपलब्भति
परिहायति सद्धम्मा मच्छो अप्पोदके यथा ॥ ३८७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ५५
www.umaragyanbhandar.com