________________
थेर-गाथा
ततो कल्याणवाक्करणो सम्मासम्बुद्धसावको
सोणो अभासि सद्धम्मं बुद्धसेट्ठस्स सम्मुखा ॥ ३६८ ॥ पञ्चक्खन्धे परिञ्ञाय भावयित्वान अञ्जसं पप्पुय्य परमं सन्ति परिनिब्बस्सत्यनासवो 'ति ॥ ३६९ ॥ सोणो कुटिको थेरो
५४ ]
यो वे गरूनं वचनञ्ञ धीरो वसे च तम्हि जनयेय पेमं, सो भत्तिमा नाम च होति पण्डितो
'त्वा च धम्मेसु विसेसि अस्स ॥३७०॥
यं आपदा अप्पतिता उळारा नक्खम्भयन्ते पटिसंखयन्तं
सो यामवा नाम च होति पण्डितो ञत्वा च धम्मेसु विसेसि अस्स ।। ३७१।। यो वे समुद्दों व ठितो अनेजो गम्भीरपञ्ञो निपुणत्थदस्सी,
॥३७२॥
असंहारियो नाम च होति.. बहुस्सुतो धम्मधरो च होति, धम्मस्स होति अनुधम्मचारी, सो तादिसो नाम च होति. ॥ ३७३ ॥
अत्थञ्च यो जानाति भासितस्स अत्थञ्च चत्वा न तथा करोति,
अत्थन्तरो नाम स होति पण्डितो गत्वा च धम्मेसु
विसेसि अस्सा 'ति ॥ ३७४ ॥ ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
कोसियो थेरो
उद्दानं
राजदत्तो सुभूतो च गिरिमानन्द - सुमनो वड्ढो च कस्सपो थेरो गयाकस्सप वक्कलि विजितो यसदत्तो च सोणो कोसि यस व्हयोः सट्ठि च पञ्च गाथायो थेरा च एत्थ द्वादसा 'ति
पञ्च निपातो
www.umaragyanbhandar.com