________________
थेर-गाथा
इसिदिन्नो थेरो
देवो च वस्सति देवो च गळगळायति एकको चाहं भेरवे बिले विहरामिः
३६ ]
तस्स मय्हं एककस्स भेरवे बिले विहरतो नत्थि भयं वा छम्भितत्तं वा लोमहंसो वा ॥१८९॥ धम्मता ममेसा यस्स मे एककस्स भेरवे बिले विहरतो नत्थि भयं वा छम्भितत्तं वा लोमहंसोवा'ति ॥ १९०॥
सम्बुलकच्चानो थेरो
कस्स सेळूपमं चित्तं ठितं नानुपकम्पति विरत्तं रजनीयेसु कुप्पनीये न कुप्पति
यस्सेवं भावितं त्रितं कुतो तं दुक्खमेस्सति ॥१९१॥ मम सेलूपमं चित्तं ठितं नानुपकम्पति
विरत्तं रजनीयेसु कुप्पनीये न कुप्पति
ममेवं भावितं चित्तं, कुतो मं दुक्ख मेस्सतीति ॥१९२॥ खितको थेरो
न ताव सुपितुं होति रत्ति नक्खत्तमालिनी, पटिजग्गितुमेवेसा रत्ति होति विजानता ॥१९३॥
हत्थिक्खन्धावपतितं कुञ्जरो चे अनुक्क
संगामे मे मतं सेय्यो यञ्चे जीवे पराजितो 'ति ॥ १९४॥ सोणो पोटिरियपुत्तो
॥ १९५॥
पञ्च कामगुणे हित्वा पियरूपे मनोरमे सद्धाय अभिनिक्खम्म दुक्खस्सन्तकरो भवे नाभि नन्दामि मरणं नाभि नन्दामि जीवितं कालञ्च पटिकखामि सम्पजानो पतिस्सतो 'ति ॥ १९६॥
सिभ
अम्बपल्लवसंकासं अंसे कत्वान चीवरं
निसिन्नो हत्थिगीवायं गामं पिण्डाय पाविसि ॥१९७॥ हत्यिक्खन्घतो ओग्य्ह संवेगं अलभिन्तदा
सोहं दित्तो तदा सन्तो, पत्तो मे आसवक्खयो'ति ॥ १९८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com