________________
वग्गो चतुत्थो यतो अहं पब्बजितो सम्मासम्बुद्धसासने, विमुच्चमानो उग्गच्छि, कामधातुं उपच्चगं ॥१८१॥ ब्रह्मनो पेक्खमानस्स ततो चित्तं विमुच्चि मे, अकुप्पा मे विमुत्तीति सब्बसंयोजनक्खया 'ति ॥१८२॥
मिगसिरो थेरो अनिच्चानि गहकानि तत्थ तत्थ पुनप्पुनं, गहकारं गवेसन्तो दुक्खा जाति पुनप्पुनं ॥१८३।। गहकारक दिट्ठो'सि पुन गेहं न काहसि; सब्बा ते फासुका भग्गा थूणीरा च विदालिता; विपरियादिकतं चित्तं इधैव विधमिस्सतीति ॥१८४॥
सिवको थेरो अरहं सुगतो लोके वातेहाबाधितो मुनिः सचे उण्होदकं अत्थि मुनिनो देहि ब्राह्मण ॥१८५॥ पूजितो पूजनेय्यानं सक्करेय्यान सक्कतो अपचितो अपचिनेय्यानं तस्स इच्छामि हातवे'ति ॥१८६।।
उपवानो थरो दिट्ठा मया धम्मधरा उपासका कामा अनिच्चा इति भासमाना सारत्तरता मणिकुण्डलेसु पुत्तेसु दारेसु च ते अपेक्खा ॥१८७॥ अद्धा न जानन्ति यथा व धम्मं, कामा अनिच्चा इति चापि आहु, रागञ्च तेसं न बलत्थि छेत्तुं तस्मा सिता पुत्तदारं धनञ्चा'ति ॥१८८॥
[ ३५
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com