________________
३० ]
थेर-गाथा
सोभमित्तो थेरो जनो जनम्हि सम्बद्धो, जनमेवस्सितो जनो, जनो जनेन हेठियति, हेठेति च जनो जनं ॥१४९॥ कोहि तस्स जनेनत्थो जनेन जनितेन वा जनं ओहाय गच्छन्तं हेटयित्वा वहुं जनन्ति ॥१५०॥
सब्बमित्तो थेरो काली इत्थि ब्रहती धड़करूपा सत्थिञ्च भेत्वा
अपरञ्च सत्थिन बाहञ्च भेत्वा अपरञ्च बाहुं सीसञ्च भेत्वा दधिथालकं व एसा निसिन्ना अभिसद्दहित्वा ॥१५१॥ यो वे अविद्वा उपधिं करोति पुनप्पुनं दुक्खमुपेति मन्दो तस्मा पजानं उपधिं न कयिरा माहं पुन भिन्नसिरो सयिस्सन्ति ॥१५२॥
महाकालो थेरो बाहू सपत्ते लभति मुण्डो संघाटिपारुतो लाभी अन्नस्स पानस्स वत्थस्स सयनस्स च ॥१५३।। एतमादीनवं ञत्वा सक्कारेसु महन्भयं अप्पलाभो अनवस्सुतो सतो भिक्खु परिब्बजेति ॥१५४॥
तिस्सो थेरो पाचीनवंसदायम्हि सक्यपुत्ता सहायका पहायनप्पके भोगे उञ्छापत्तागते रता ॥१५५।। आरद्धविरिया पहितत्ता निच्चं दळ्हपरक्कमा रमन्ति धम्मरतिया हित्वान लोकिकं रतिन्ति ॥१५६।।
किम्बिलो थेरो अयोनिसोमनसीकारा मण्डनं अनुयुञ्जिसं उद्धत्तो चपलो चासिं कामरागेन अट्टितो ॥१५७॥ उपायकुसलेनाहं बुद्धनादिच्चबन्धुना योनिसो पटिपज्जित्वा भवे चित्तं उदब्बहिन्ति ॥१५८॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com