________________
वग्गो दुतियो
सुस्सूसा सुतवड्ढनी सुतं पञ्ञाय वड्ढनं,
अञ्ञाय अत्थं जानाति, जातो अत्थो सुखावहो ।। १४१|| सेनासनानि, चरेय्य
सेवेथ पन्तानि संयोजनविप्पमोक्खं :
सचे रतिं नाधिगच्छेय्य तत्थ संघ
वसे रक्खितत्तो सतीमा ति ॥ १४२॥
-
महाचुन्दो थेरो
ये खो ते वेघमिस्सेन नानत्थेन च कम्मुना
मनुस्मे उपरुन्धन्ति फरुसुपक्कमा जना,
तेपि तथेव कीरन्ति, न हि कम्मं पनस्सति ॥ १४३ ॥ यं करोति नरो कम्मं कल्याणं यदि पापकं,
तस्स तस्सेव दायादो यं यं कम्मं पकुब्बतीति ।। १४४ । । जोतिदासो थेरो
अच्चयन्ति अहोरत्ता,
जीवितं उपरुज्झति,
आयु खीयति मच्चानं कुन्नदीनं व वोदकं ।। १४५ ।। अथ पापानि कम्मानि करं बालो न बुज्झति
पच्छास्स कटुकं होति, विपाको हिस्स पापको 'ति ॥१४६॥ कानि थे परितं दारुमारुह्य यथा सीदे महण्णवे एवं कुसीतमागम्म साधुजीवी पि सीदति ; तस्मा तं परिवज्जेय्य कुसीतं हीनवीरियं ॥ १४७ ॥ पविवित्तहि अरियेहि पहितत्तेहि झाहि निच्चं आरद्धविरियेहि पण्डितेहि सहावसेति ॥ १४८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २६
www.umaragyanbhandar.com