________________
[ २५
इसिदत्तो थेरो
यसो थेरो अभिसत्थो व निपतति वयो, रूपमञ्जमिव तथैव सन्तं; तस्सेव सतो अविप्पवसतो अञस्सेव सरामि अत्तानन्ति ॥११८॥
किम्बिलो थेरो रुक्खमूलगहनं पसक्किय निब्बानं हदयस्मि ओसिय झाय गोतम मा च पमादो, किन्ते बिळिबिळिका करिस्सतीति ॥११९॥
वन्जिपुत्तो थेरो पञ्चक्खन्धा परिझाता तिट्ठन्ति छिन्नमूलका; दुक्खक्खयो अनुप्पत्तो, पत्तो मे आसवक्खयो 'ति ॥१२०॥
इसिदत्तो थेरो
वग्गो द्वादसमो, तत्रुद्दानं भवतिः जेन्तो च वच्छगोत्तो च वच्छो च वनपव्हयो अधिमुत्तो महानामो पारापरियो यसो पि च किम्बिलो वज्जिपुत्तो च इसिदत्तो महायसो 'ति ॥ वीसुत्तरसत थेरा कतकिच्चा अनासवा एकके 'व निपातम्हि सुसंगीता महेसिभीति ।
निहितो एकनिपातो
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com