________________
वग्गो द्वादसयो
दुप्पब्बज्जं वे, दुरधिवासा गेहा, धम्मो गम्भीरो, दुरधिगमा भोगा; किच्छावुत्तिनो इतरीतरेनेव, युत्तं चिन्तेतुं सततमनिच्चतन्ति ॥ १११॥
जेन्तो थेरो तेविज्जो 'हं महाझायी चेतो समथकोविदो, सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासनन्ति ॥ ११२ ॥
वच्छगोतो थेरो
अच्छोदिका पुथुसिला गोनङ्गुलमिगायुता अम्बुसेवालसञ्छन्ना ते सेला रमयन्ति मन्ति ॥ ११३ ॥
नवच्छो रो
कायदुट्टुल्लगरुनो हिय्यमानम्हि जीविते सरीरसुखगिद्धस्स कुतो समणसाधुता 'ति ॥ ११४ ॥
अधिमुत्तो रो
एसावहिय्यसे पब्बतेन बहुकुटजसल्लकिकेन नेसादकेन गिरिना यसस्सिना परिच्छदेना 'ति ॥ ११५ ॥
महानामो थेरो
छ फस्सायतने हित्वा गुत्तद्वारो सुसंवृतो अघमूलं वमित्वान पत्तो मे असवक्खयो ॥ ११६॥
पारापरियो थेरो
सुविलित्तो सुवसनो सब्बाभरणभूसितो
तिस्सो विज्जा अज्झर्गामं कतं बुद्धस्स सासनन्ति ॥ ११७ ॥
२४ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com