________________
६४ ]
थेर-गाथा
यन्तं सरणमागम्म इतो अट्ठमि चक्खुमा सत्तरत्तेन भगवा दन्तम्हा तव सासने ॥८३८॥ तुवं बुद्धो, तुवं सत्था, तुवं माराभिभू मुनि, तुवं अनुसये छेत्वा तिष्णो तारेसि मं पजं ॥८३९॥ उपधी ते समतिक्कन्ता, आसवा ते पदालिता, सीहो व अनुपदानो पहीनभयभेरवो ।।८४०।। भिक्खवो तिसता इमे तिट्ठन्ति पञ्जलीकता ! पादे वीर पसारेहि, नागा वन्धन्तु सत्थुनोति ॥८४१॥ सेलो थेरो
या तं मे हत्थिगीवाय सुखुमा वत्था पधारिता, सीलीनं ओदनो भुत्तो सुचिममूपसेचनो ॥८४२॥ सो'ज्ज भद्दो साततिको उञ्छापत्ता गतेरतो झायति अनुपादानो पुत्तो गोधाय भद्दियो ॥८४३॥ पंसुकूली साततिको उञ्छापत्तागते रतो
झीयति अनुपादानो पुत्तो गोधाय भद्दियो ||८४४॥ पिण्डपाती साततिको- -प- तेचीवरी साततिको- - प सपदानचारी—प - एकासनी ———पत्तपिण्डी
आरञ्ञिको
-प —खलुपच्छाभत्ती- -प- प— रुक्खमूलिको- -प— अब्भोकासी -प- सोसानिको- -प· —यथासन्थतिको - प— ने सज्जिको- अप्पिच्छो---- सन्तुट्टो ——पविवित्तो प—असंसट्ठो -- आरद्धविरियो साततिको
- प
-प-॥८४५-८६१ ॥
हित्वा सतपस्तं कंसं सोवण्णं सतराजिक अग्गहिं मत्तिकापत्तं, इदं दुतियाभिसेचनं ॥८६२॥ उच्चे मण्डलिपाकारे दळ्हमट्टालकोट्ठ के
रक्खितो खग्गहत्थेहि उत्तसं विहरि पुरे ॥८६३॥ सो'ज्ज भद्दो अनुत्रासी पहीनभयभेरवो
झायति वनमोगय्ह पुत्तो गोधाय भद्दियो ||८६४॥ सीलक्खन्धे पतिट्ठाय सति पञ्ञ्ञञ्च भावय पापुणि अनुपुब्बेन सब्बसंयोजनक्खयन्ति ॥ ८६५ ॥ भद्दियो काळिगोधाय पुत्तो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com