________________
मालुक्यपुत्तो थेरो
खत्तिया भोजराजानो अनुयन्ता भवन्ति ते, राजाभिराजा मनुजिन्दो रज्जं कारेहि गोतम ॥८२३॥ राजाहमस्मि सेला'ति भगवा धम्मराजा अनुत्तरो, धम्मेन चक्कं वत्तेमि चक्कं अप्पटिवत्तियं ॥८२४॥ सम्बुद्धो पटिजानासि इति सेलो ब्रह्मणो धम्मराजा अनुत्तरो
धम्मेन चक्कं वत्तेमि इति भाससि गोतम ॥८२५॥ कोनु सेनापति भोतो सावको सत्थुरन्वयो, को इमं अनुवत्तेति धम्मचक्कं पवत्तितं ॥८२६॥ मया पवत्तितं चक्कं सेला 'ति भगवा धम्मचक्कमनुत्तरं सारिपुत्तो' नुवत्तेत अनुजातो तथागतं ॥८२७॥ अभियं अभिञ्ञातं भावेतब्बञ्च भावितं, पहातब्बं पहीनं मे, तस्मा बुद्धो' स्मि ब्राह्मणं ॥८२८॥ विनयस्सु मयी कङखं, अधिमुच्चस्सु ब्राह्मण दुल्लभं दस्सनं होति सम्बुद्धानं अभिहसो ॥८२९|| येसं वे दुल्लभो लोके पातुभावो अभिण्हसो, सोहं ब्राह्मण बुद्धो' स्मि सल्लकत्तो अनुत्तरो ॥८३०॥ ब्रह्मभूतो अतितुलो मारसेनप्पमद्दनो
सब्बामित्ते वसीकत्वा मोदामि अकुतोभयो |८३१॥ इदं भोन्तो निसामेथ यथा भासति चक्खुमा सल्लकत्तो महावीरो, सीहो व नदी वने ||८३२॥ ब्रह्मभूतं अतितुलं मारसेनप्पमद्दनं
को दिस्वा न प्पसीदेय्य अपि कण्हाभिजातिको ॥ ८३३॥ ये मं इच्छति अन्वेतु, यो वा निच्छति गच्छतुः इधाहं पब्बजिस्सामि वरपञ्ञस्स सन्तिके ॥८३४॥ एतञ्चे रुच्चति भोतो सम्मासम्बुद्धसासनं मयम्पि पब्बजिस्साम वरपञ्ञस्स सन्तिके ॥८३५॥ ब्राह्मणा तिसता इमे याचन्ति पञ्जलीकता ब्रह्मचरियं चरिस्साम भगवा तव सन्तिके ॥ ८३६॥ स्वाखातं ब्रह्मचरियं सेला'ति भगवा सन्दिट्ठिकमकालिकं यथा अमोघा पब्बज्जा अप्पमत्तस्स सिक्खतो ॥८३७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ६३
www.umaragyanbhandar.com