________________
घ्यायः १३.] संस्कृतटीका-भाषाटोकासमेतः । (२२९) निरपेक्ष नरयन्त्रं शंक्वाख्यं छायायन्त्रं पूर्वोद्दिष्टवानरयंत्र स्वयंवहं निरपेक्षमेतः ससूत्रे. रणुगर्भः सूत्रसहिता रेणवो धूलयो गर्भे मध्ये येषां तैः सूत्रप्रोता पष्टिसंख्याका मृदु. घटिकामयूरोदरस्थानमुखाटिकान्तरेण स्वतएव निःसरन्तीति लोकप्रसिद्ध्या ताटशैर्यन्त्ररित्यर्थः । यद्वा सूत्राकारेण रेणवः सिकतांशा मर्ने उदरे यस्यैतादृशं यन्त्रं वालुकायन्त्रं प्रसिद्धम् । तेन सहितैर्मयूरादियन्त्रैर्वालुकायन्त्रण चेति सिद्धार्थः । चकारस्तोययन्त्रकपालाद्यैरित्यनेकसमुच्चयार्थकः । कालं दिनगतादिरूपं सम्यक् सूक्ष्मं प्रसाधयेत् । प्रकपणे सूक्ष्मत्वेनातिसूक्ष्मत्वेनेत्यर्थः । जानीयादित्यर्थः ॥२१॥
भा० टी०-कपालादि जळयंत्र, मयूर, नर, वानराकार सूत्रयुत आदि रेणु गर्भसे भलीभाँति करके साधन करे ॥ २१ ॥
ननु मयूरादिस्वयंवहयन्त्राणि कथं साध्यानीत्यतस्तत्साधनप्रकारा बहवो दुर्गमाश्च सन्तीत्याह
पारदाराम्बुसूत्राणि शुल्बतैलजलानि च ॥
बीजानि पासवस्तेषु प्रयोगास्तेपि दुर्लभाः ॥ २२ ॥ तेषु मयूरादियन्त्रेषु स्वयवहार्थमेते प्रयोगाः प्रकर्पण योज्याः । प्रकर्षस्तु यावदमिमतसिद्धेः । एते क इत्यत आह-पारदाराम्बुसूत्राणीति । पारदयुक्ता आराः । यथा च सिद्धान्तशिरोभणौ "लघुकाष्ठजसमचके समसुषिराराः समान्तरा नेम्याम् । किंचिद्रका योज्या सुषिरस्यार्धे पृथक्तासाम् ॥ रसपूर्णे तचक्रं व्याधाराक्षस्थितं स्वयं भ्रमात ॥” इति । अम्बु जलस्य प्रयोगः । सूत्राणि सूत्रसाधनप्रयोगः । शुल्वं शिल्पनैपुण्यम् । तैलजलानि तैलयुक्तजलस्य प्रयोगः । चकारात् तयोः पृथक्प्रयोगोऽपि । यथा च सिद्धान्तशिरोमणौ "उत्कीर्य नेमिमथवा परितो' मदने न संलग्नम् । तदुपरि ताल इलाद्यं कृत्वा सुषिरे रसं क्षिपेत्तावत् ॥ यावद्रसकपार्श्व क्षिप्तजलं नान्यतो याति । पिहितच्छिद्रं तदतश्चक्रं भ्रमति स्वयं जलाकृष्टम् ॥ ताम्रादिमयस्यांकुशरूपनलस्याम्पूर्णस्य । एकं कुण्डजलान्तदितीयमग्रं त्वथोमुखं च बहिः ॥ युगपन्मुक्तं चेत्कं नलेन कुण्डाद्वहिः पतति । नेम्यां बडा घटिकाश्चक्रं जलयन्त्रवृत्तथा धार्यम् ॥ नलकप्रच्युतसलिलं पतति यथा तद्घटीमध्ये । भ्रमति ततस्तत्सततं पूर्णघटीभिः समाकृष्टम् ॥ चक्रच्युतं स्वमुदकं कुण्डे याति प्रणालिकया ॥” इति । बीजानि केवलं तुङ्गबीजप्रयोगः । पांसवो धूलिप्रयोगास्तैर्युक्ताः प्रयोगाः । अपिशब्दात्प्रयोगेषु सुगमतरा इत्यर्थः । दुर्लभाः साधारणत्वेन मनुष्यैः कर्तुमशक्या इत्यथः । अन्यथा प्रतिगृह स्वयंवहानां प्राचुर्यापत्तेः । इयं स्वयंवह विद्यासमुद्रान्तर्निवासिजनैः फिरंग्याख्यैः सम्यगभ्यस्तोते कुहकविद्यात्वादत्र विस्तारानुद्योग इति संक्षेपः ॥ २२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com