________________
ज
तृतीय स्तबक ] भाषानुवादसहिता
w wwwwwwwwwwww ५. श्रवणस्याऽमुख्याधिकारिकृतस्य जन्मा
न्तरीज्ञानोपयोगित्ववादः ननु कथमस्तु श्रवणं जन्मान्तरभावि बोधफलम् । दृष्टफलकत्वक्लप्सेरमुष्य चाऽदृष्टजनकतायोगात् ॥९॥ यज्ञाद्यपूर्वमेव श्रवणस्य स्वकारितस्य विद्यायाम् । जन्मान्तरभाविन्यामप्युपकारित्वघटकमित्याहुः ॥१०॥
༥。、 བན ,,་བྱབན བྱ་ བྱ་ན བ ་ ལང་ ननु सर्वत्र विचारस्य तात्कालिकविचार्यनिर्णयफलकत्वक्लप्तेः क्षत्रियादिश्रवण कथं जन्मान्तरीयब्रह्मनिर्णयफलकम् । न च विधिबलात् कथञ्चिददृष्टद्वारकल्पनेन तत्फलकत्वसिदिस्तस्येति वाच्यम् , सागस्यैवाऽदृष्टजनकतया तस्य संन्यासरूपाङ्गवैकल्येनाऽदृष्टजनकत्वासिद्धेरिति शङ्कते-नन्विति ॥ ९ ॥
अमुख्याधिकारिणाऽप्युत्पन्नविविदिषेण क्रियमाणं श्रवणं द्वारीभूतविविदिषोत्पादकप्राचीन विद्यार्थयज्ञाद्यनुष्ठानजन्यापूर्वप्रयुक्तमिति तदेवाऽपूर्व विद्यारूपफलपर्यन्तं व्याप्रियमाणं जन्मान्तरीयायामपि विद्यायां स्वकारितस्य श्रवणस्योपकारं घटयतीति श्रवणस्याऽदृष्टार्थत्वेऽपि नाऽनुपपत्तिरिति परिहरति-यज्ञादीति ॥ १० ॥
शङ्का करते हैं-'ननु कथमस्तु' इत्यादिसे ।। विचार अपने विचारणीय विषयके निर्णयरूप फलको सर्वत्र तत्क्षणमें ही उत्पन्न करता है, ऐसा नियम होनेके कारण क्षत्रियादिकृत श्रवणका ब्रह्मनिर्णयरूप फल जन्मान्तरमें कैसे माना जायगा ? यदि कहो कि विधिके बलसे कथंचित् अदृष्टरूप द्वारकी कल्पना करके क्षत्रियादि-श्रवणका जन्मान्तरीय फल सिद्ध होगा; तो ऐसा भी नहीं कहना चाहिये, क्योंकि साङ्ग श्रवण ही अदृष्टजनक होता है, अतः संन्यासरूप अङ्गसे रहित श्रवण अदृष्टका जनक नहीं हो सकता ॥ ९॥ ___ 'यज्ञाद्यः' इत्यादि।जिसको विविदिषा उत्पन्न हुई है, ऐसे अमुख्य अधिकारीके द्वारा किया गया श्रवण-यज्ञादिके अनुष्ठानसे प्राप्तव्य ब्रह्म-विद्यामें द्वारीभूत विवि. दिषाके उत्पादक प्राक्तन यज्ञादिसे जन्य अपूर्वसे ही- उत्पन्न होता है, अतः वही अपूर्व जबतक विद्यारूप फल न हो, तबतक प्रयोजक होनेसे जन्मान्तरीय विद्यामें भी स्वोत्पादित श्रवणका उपकार करता है, अतः श्रवणके अदृष्टार्थक होनेपर भी किसी प्रकारकी अनुपपत्ति नहीं है ॥ १० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com