________________
५२
सवृत्ति - कात्यायन शुल्बसूत्रे -
कं. ७
कृतोऽपि त्रिपदप्रक्रमतृतीयांश एव सौत्रामण्यां प्रक्रमक्षेत्र मिष्टमिति गम्यते । केचितु "सोमे तु द्विपदो भवेत्” इति यः परिशिष्टे द्विपदः सौमिकः प्रक्रम उक्तः, तत्तृतीयभागसंक्षेपिकां तृतीयकरणीमाहुः, तन्न । पदस्याक्ष्णयेत्यादिपरिशिष्टवाक्यान्तरविरोधापातात् । तेन चयनवेदिरपि सोमवेदिरेव । अग्निः सोमाङ्गमित्युक्तत्वात् । तत्र यः प्रक्रमस्त्रिपदस्तस्य तृतीयभागसंक्षेपिका या करणी सैव सौत्रामण्यां प्रक्रमः । चयनानन्तरं च तदङ्गत्वेनापि श्रतौ सौत्रामणी पठितेति सैव वेदिः प्रस्तुता । द्विपदप्रक्रमस्त्वनग्निकसोमवेदेर्विषय इति ||१७|| घनैर्वापि ज्योतिषामभ्रदर्शने । दर्शनम् ॥ १८ ॥
नीहारेण
अप्सु दीपं प्रगृह्णीयाद्यावत्तमसि प्रमाणं च प्रमेयं च यच्चान्यद्वस्तुसंज्ञकम् । सर्व तच्छास्त्रतो ज्ञात्वा यज्ञे सिध्यन्ति याज्ञिकाः ॥ १६ ॥ यथा न दीयते मानं यथा च न विवर्धते । यथा च रमते दृष्टिस्तथा योगं समाचरेत् ||२०|| अरनिश्चतुरस्रश्च पूर्वस्याग्नेः खरो भवेत् । रथचक्राकृतिः पञ्चाच्चन्द्रार्ध इव दक्षिणः || २१ ॥ अग्नीनां तु खरः कार्यो मेखलात्रयसंयुतः । द्वादशाङ्गुल उच्छ्राये विस्तारे चतुरङ्गुलः ||२२|| तन्तुः पुष्करनालस्य षड्गुणः परिवेष्टितः । ● वत्सतर्पास्त्रिहायण्या बालेन सदृशो भवेत् ॥ २३ ॥ त्रयस्त्रिहायसीबाला: सर्षपार्धं प्रचक्षते । द्विगुणं सर्षपं विद्याद्यवः पञ्च तु सर्षपाः ॥२४॥ अगुलस्य प्रमाणं तु षड्यवाः पाश्वसंस्थिताः । चतुर्विंशाङ्गुलोऽर निर्वितस्तिर्द्वादशाङ्गुलः ॥२५॥ व्यामस्पात्र प्रमाणं तु चतुर्यूनं शताङ्गुलम् | पुरुषस्य प्रमाणं तु विंशतिस्तु शताधिका || २६ || विंशतिशताङ्गुलः पुरुषः, तत्पञ्चमोऽशोऽरलिः, चतुररनिर्व्यामः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com