________________
५०
सवृत्ति-कात्यायन-शुल्बसूत्रे
[कं. ७ संख्याज्ञः परिमाणज्ञः समसूत्रनिरञ्छकः । समभूमौ भवेद्विद्वान् शुल्बवित् परिपृच्छकः ॥ ३ ॥
संख्याप्रतिपादकं गणितशास्त्र, तज्ज्ञः। परिमाणं मानविधिः, तज्ज्ञः। समसूत्रेणाकर्षणकर्ता । परिपृच्छकः शिल्पादीनाम् ॥३॥ न जलात्सममन्यत् स्यान्नान्यद्वृत्तात्प्रमा भवेत्। नान्यद् दूरं भ्रमादूध्वं नान्यत्सूत्रादृजुभवेत् ॥ ४॥
शतयोजनस्थमप्यभ्रान्तानां न दूरम् । यथा भ्रान्तिगोचरीकृ तमासन्नमपि दूरम् ॥४॥ तिर्यमान्याश्च सर्वाथैः पार्श्वमान्याश्च योगवित् । करणीनां विभागज्ञो नित्योयुक्तश्च कर्मसु ।।५॥
सर्वार्थः = सर्वप्रयोजने करणीनां करणीतत्करण्यदणयादी. नाम् ॥५॥
शास्त्रबुद्ध्या विभागज्ञः परशास्त्रकुतूहलः । शिल्पिभ्य स्थपतिभ्यश्चाप्याददीत मती: सदा ॥ ६॥ षडङ्गुलपरीणाहं द्वादशाङ्गुलमुच्छितम् । जरठं चावणं चैव शङ्ख कुर्याद्विचक्षणः ॥७॥ द्विवितस्तिप्रमाणस्तु खादिरो मुद्गरस्तथा । शङ्कस्तेन निखातव्यस्तस्मात्तस्य परिग्रहः ॥८॥
'षडङ्गुलद्वादशाङ्गुलयोर्विकल्पोऽल्पबृहत्क्षेत्रसाधनव्यवस्थितः । परिणाहोऽधःशिरा, विस्तारो वा । जरठं दृढम् ॥ll एकतक्ष ऋजुस्तीक्ष्णः खादिरः सम अायतः । शङ्कः कार्यस्तु शुन्बस्तिस्यार्धं गमयेन्महीम् ॥ ६ ॥
एकत एव तक्षणेन सूक्ष्मीकरणार्थं तनूकृतः । खादिर इति सार. काटोपलक्षणार्थम् । अर्धमिति दृढ़स्थितियोग्यतोपलक्षणार्थम् ॥६॥ प्रादेशमात्रो हविर्यज्ञे पूर्वलक्षणलक्षितः । शङ्करामशिराः कार्यस्तस्याप्यधं निखापयेत् ॥१०॥
श्रामशिरा आशिराः ॥१०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com