________________
कं. ३]
चतुरस्रादिक्षेत्रकथनम् ।
ग. एकं समचतुरस्रम, तथा अ. ग. इ, क. घ. उ. त्रिकोणद्वयं चेत्येवं त्रीणि क्षेत्राणि जायन्ते । तत्र श्र. ग. इ. त्रिकोणं क. उ रूपेण तथा निवेशितं यथा श्र. इ. रेखा क. उ. रूपेण तिष्ठति, कोणश्च त बिन्दुगतश्च भवेत् । एवं सति अ. ग. उ त चतुर्भुजमपि पूर्वोक्त विषमचतुर्भुजतुल्यमेवेति स्पष्टमेव । ततः क. त. रेखायाः ट. दलबिन्दुतः ट च तिर्यक्सुत्र प्रसारणेन क. घ. च. ट. ट. च. उ. त. इति चतुर्भुजद्वयं जातं, तत्र ट. च. उ. त. चतुर्भुजस्य श्र. प. फ. क. रूपेण निवेशनेन ट. च, प. फ, रेखयोः ब. बिन्दुं यावद्वर्धनेन यत् प. ब. च. ग. समचतुर्भुजं जातं, तत्र फ. ब. ट. क. समचतुरस्रम् उद्दिष्टसमचतुरस्रापेक्षयाऽधिकम् । तस्थ "चतुरस्राच्चतुरस्रम्" ( ३९ ) इति निर्ह्रासप्रकारेण निर्ह्रासे कृते यत् समचतुरस्रं, तत् उद्दिष्टविषमचतुर्भुजसममिति स्पष्टमेव । ततस्तस्य दीर्घचतुरस्रत्वकरणं पूर्वोक्तयुक्तया स्पष्टमेव । एवं सति विषमचतुरस्त्रस्य दीर्घ • समचतुरस्रत्वं निष्पन्नम् ॥ ४ ॥
श्र
ग
नियमविशेषमाह -
फ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
क
घ
व
त.
'T.
प्रमाणं चतुरस्रमादेशादन्यत् ॥५॥
प्रमाणे वक्तव्ये अनादेशे समचतुरस्रमेव प्रमाणं भवति, यथा धिष्ण्यानाम् । श्रादेशे तु श्रन्यत् प्रमाणं मण्डलादि भवति, यथागार्हपत्यादिखरेषु । सोमयागे मृदा निर्मिताः स्वल्पवेदिका श्रष्टा दशाङ्गुलसमचतुरस्राश्चतुरगुङ्लोच्चा श्रग्नीनामाश्रयभूता धिष्ण्या इत्युच्यन्ते ॥५॥
-
www.umaragyanbhandar.com