________________
३
कं. १]
परिभाषाप्रकरणम् । स्थलद्वये एकैकं शङ्ख (१) निखनेत् ; तयोः शक्वोरुपरि नीता रज्जुः प्राची = पूर्वापरा दिग्भवति । प्राकशङ्कः प्राची, पश्चिमशङ्कः प्रतीची । प्राचीशब्दस्य ससम्बन्धिकत्वात् प्रतीच्यपि लक्ष्यते ॥ २ ॥
उदीचीसाधनमाहतदन्तरठे रज्वाऽभ्यस्य, पाशौ कृत्वा, शक्कोः पाशी प्रतिमुच्य, दक्षिणाऽऽयम्य, मध्ये शकुं निहन्त्येव
मुत्तरतः सोदीची ॥३॥ तयोः= निखातयोः शक्कोरन्तरम् = अन्तरालम् अन्तराल. मितां भुवं रज्वा मित्वा, तां रज्जुम् अभ्यस्य = द्विगुणीकृत्य, द्विगुणीकृतरजोरन्तयोः पाशौ कृत्वा (२) तौ पाशौ शङ्कोः प्रक्षिप्य, द्विगुणीकृतरज्जुमध्यं कृतचिह्न दक्षिणस्यां दिश्याकृष्य यत्र रज्जुमध्यमापतति, तत्र मध्ये मध्यचिन्हेन स्पृष्टे भूभागे शत निहन्ति सा दक्षिणा दिक् । एवमुत्तरस्यां दिशि द्विगुणितरज्जुमाकृष्य मध्यभागे शङ्ख निहन्ति मुद्रेण, ( ३ ) सा उदीची दिग्भवति ॥ ३ ॥ क्षेत्रसाधनाय परिभाषामाह
रजवन्तयोः पाशौ करोति ॥४॥ अन्यत्रापि क्षेत्रमानार्थं या रज्जुरुपादीयमाना भवेत्, तत्र सर्वत्रापि रज्जुमात्रे तस्या अन्तयोः पाशौ कुर्यानियमेन ॥ ४ ॥
(१)चिन्हेनाप्यर्थसिद्धेः शङ्कनिखननं "तच्छड़े निहन्ति" (श. बा. ३।५।११) इति श्रुत्यनुरोधेन।
(२) यथा रजोर्मानं न हीयते तथा पाशौ करणीयौ"यथा न क्षीयते मानं यथा च न विवर्द्धते। यथा च रमते दृष्टिस्तथा योगं समाचरेत् ।" (श्लो. शु. १९) (३) मुद्गरलक्षणं च"चतुरस्र मुद्रं तत्षोडशाङ्गलमायतम् ।
अविद्धं क्रमणीयं च दारुमध्याञ्च निर्मितम् ।" (श्लो. शु. १०) अविद्धं काष्ठान्तरेण । क्रमणीयं शङ्कहननरूपक्रमणार्हम् । तथा"द्विवितस्तिप्रमाणस्तु खादिरो मुद्रस्तथा ।
शङ्कस्तेन निखातव्यस्त स्मात्तस्य परिग्रहः।"' श्लो. शु. ७) इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com