________________
विराय मूले धम्मे पन्नत्तं ।
-ज्ञात धर्म कथा 115
सव्वे पारणा पिच उश्रा, सुहसाया दुक्ख पडिकूला, प्रप्पियवा पिय जीविगो, जीविउ कामा सव्वेसि जीवियं पियं नाइवाएज्ज कंचरणं । - आचारांग 11213
श्रायंकदंसी न करेइ पावं ।
मुच्छा परिग्गहो वृत्तो ।
भासियव्वं हियं सच्चं ।
बहं लधुं न निहे, परिग्गहा अप्पाणां श्रवसविकज्जा ।
[78]
- आचारांग 11312
- दश वैकालिक 6121
चरितं सम भावो
सच्चमि घिs कुव्विहा ।
- प्राचारांग 11215
श्रादिन्नमने सुयरणो गहेज्जा ।
-उत्तराध्ययन 19120
- सूत्रकृतांग 1012
नो तुच्छर नोय विकत्थइज्जा |
-सूत्रकृतांग 1114121
तवेसु वा उत्तम बंभचेरं ।
- पंचास्तिकाय 107
- आचारांग 11213
— सूत्रकृतांग 116123
कत्तारमेव श्रणुजाइ कम्मं ।
-
उत्तराध्ययन 13123
दारणारण सेट्ठ अभयप्पयाणं ।
- सूत्रकृतांग 116113
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com