________________
टीका:
दानाधिकारः ।
११७
'दशेत्यादि' अनुकम्पेत्यादि श्लोकः सार्धः 'अनुकम्प' त्ति दानशब्दसम्बन्धादनुकम्पया कृपया दानं दीनानाथ विषय मनुकम्पादान मथवा अनुकम्पातो यद्दानं तदनु कम्णैवोपचारात उक्तभ्व वाचक- - मुख्यै [ रुमास्वातिपूज्यपादैः 'कृपणेऽनाथदरिद्र व्यसनप्राप्तेच रोगशोकहते यद्दीयते कृपार्थादनुकम्पा तद्भवेद्दानम्' संग्रहणं संग्रहः व्यसनादौ सहाय करणं तदर्थं दानं संग्रहदानम् अथवा अभेदाद्दानमपि संग्रह उच्यते याच 'अभ्युदये व्यसनेवा यत्किञ्चिद्दीयते सहायार्थं तत्संग्रहतोऽभिमतं मुनिभिर्द्धानं न मोक्षाय " तथा भयाद्दानं भयदानं भयनिमित्तत्वाद्दानमपि भय मुपचारात् । उच्चभ्व 'राजारक्षपुरोहित मधुमुखमावत्र दण्डपाशिशुच । यद्दीयते भयार्थात्तद्भयदानं बुधैज्ञेयम्' कालुणिएत्ति कारुण्यं शोकस्तेन पुत्रादिवियोगजनितेन तदीयस्यैव तल्पादेः स जन्मान्तरे सुखिनो भवत्विति वासनातोऽन्यस्य वा यद्दानं सत्कारुण्य दान्म् । कारुण्यजन्यत्वा दान मपि कारुण्य मुक्त मुपचारात् । तथा रज्जया हिया दानंयद् तल्लज्जादान मुच्यते उक्तभ्च 'अभ्यर्थितः परेणतु यद्दानं जनसमूहमध्य गतः परचित्त रक्षणार्थ लज्जायास्तद्भवेद्दानम्” ‘गारवेणंत्ति गौरवेण गर्वेण यद्दीयते तद्गौरवदानम् उक्तञ्च "नट नर्त्तक मुष्टिकेभ्यो दानं सम्बन्धि बन्धु मित्रेभ्यः यद्दीयते यशोऽर्थं गर्वेणतु सद्भवेद्दानम्” अधर्मपोषकं नर्मदानम् अधर्मकारणाद्वा अधर्म एवेति उक्तश्च । 'हिंसानृत चौय्र्योद्यत परदार परिग्रह प्रसक्तेभ्यः यद्दीयतेहि तेषां तज्जानीयादधर्माय' धर्मकारणम् यत्तद्धर्मदानं धर्मएववा उक्तश्च -- 'समतृण मणि मुक्तेभ्यो यद्दानं दीयते सुपात्रभ्यः अक्षयमतुल मनंतं तद्दानं भवति धर्माय' करिष्यति वचनोपकारं ममायमित्ति बुद्धया यद्दानं तत्करिष्यतीति दान मुच्यते तथा कृतं ममानेन तत्प्रयोजन मिति प्रत्युपकारार्थ यद्दानं तत्कृत मिति । उक्तञ्च 'शतशः कृतोपकारो दत्तव्च सहस्रशो ममानेन अहमपि ददामि किञ्चित्प्रत्युपकाराय तद्दानम् ।
अथ:--
दान दश प्रकार के हैं (१) अनुकम्पा दान (२) संग्रह दान (३) भय दान (४) कारुण्य दान (५) लज्जादान (६) गौरव दान (७) अधर्म दान (८) धर्म दान (९) करियति दान (१०) कृत दान । यह मूलार्थ है। टीकाका अर्थ निम्नलिखित है
Shree Sudharmaswami Gyanbhandar-Umara, Surat
मूलगाथा में यद्यपि अनुकम्पा और संग्रह यादि शब्दोंके आगे दान शब्द नहीं माया है तथापि गाथा के पूर्वमें पठित वाक्य से दान शब्दका सम्बन्ध करके अनुकम्पादान दान इत्यादि इन दानोंका नाम जानना चाहिये । अथवा अनुकम्पा से जो दान दिया जाता है उपचार से वह अनुकम्पा ही कहा जाता है । वाचक मुख्य उमा स्वातिने
www.umaragyanbhandar.com