SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ लोहसर्वस्वम् । सप्ताङ्गलोहम् । कनकताप्यरसाम्बुदगन्धकद्युमणि लोहरजः सममात्रकम् ॥ त्रिफलया समया मधुसर्पिषा जयति लीढमशेषमथामयम् ॥ गिरिजगन्धकताप्यरसाम्बुदद्युमणिलोहसुवर्णरजः समम् ॥ मधुयुतेन विलीढमिदं नृणां सकलरोगचयं विनिकृन्तति ॥ इति सर्वशः प्रयोगाः । एतेषु दोषबलकालवयोनुरूपं बुद्ध्या विकल्प्य सकलान्यपि भेषजानि ॥ '३३ योगप्रपश्चनिचये रचनासु मात्रा वैचित्र्यमत्र विधित विशालबुद्धिः ॥ ३१४ ॥ एतत्सुरेश्वरकवीश्वरवाग्विलासलावण्यधन्यपदपद्धतिसिद्धरूपम् ॥ भूयाद्भवाय विभवाय चिराय लोहसर्वखमुज्ज्वलधियां विपुलश्रिये च ॥ ३१५ ॥ इति लोहसर्वस्वं समाप्तम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy