SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ वर्णानुक्रमेण श्लोकसूची ३२६ श्लो० पृ० ३६-१६४ ६८-२११ २-८८ १५-१८६ ६६-२०५ ५१-२७६ २८-२६३ २६-२६४ २६-२६२ सा वेदान्तिमते सम्यक सा हि रूपरसस्पर्श० सुखघनं निरवद्यमशेषगम् सुखदुःखात्मको भोगो सुखदुःखादिकं पुंसाम् सुप्तिस्त्वविद्याविषयातिसूक्ष्मा सुप्तौ न कञ्चन यदा सुप्तौ यत: सकलमेति सुप्तौ लयं व्रजति सुप्तौ सर्व व्रजति सूक्ष्म: सुप्तौ व्रजति विलयम् सूत्रात्मतेजसभिदा० सृष्टिक्रमात् प्रविलयोन्धिपरीत इष्टः सृष्ट्यादिवाक्यमपि सेयं परस्परमतिर्बहुधात्मविद्भिः स्याद् व्यापकोपाधि० स्वज्योतिरात्मनि समानविशेषभाव. स्वयं तस्यामभिव्यक्तः स्वयंप्रकाशस्य न चास्त्यपेक्षा स्वयंप्रकाशात्मनि बोधजन्या स्वरूपलाभाय किमात्मनो वा स्वाज्ञानकल्पितमखण्डसुखावबोधे स्वात्मनाऽज्ञानतत्कार्यम् स्वात्मानन्दादमितपदतो स्वाधीनीकृत्य मायाँ परम० ४३-५४ २०-२५७ ३३-२६६ ३६-२६८ ३-१८४ ४०-२७० ४-१८५ २४-६५ १२-११७ ४४-१२६ ७-११५ २-१८३ २६---६५ १४-२३ ४३-२७१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy