SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ वर्णानुक्रमेण श्लोकसूची भागत्रयेऽप्यनुगता भिन्नो जीव: स्वत इह विभो० भेदाभेदी पृथगधिगता भोगासक्तिं परिहृतवतो भ्रमत्यवस्थात्रयसंयुतो भवे भ्रमव्यावृत्तत्वं न च जगति भ्रमात्पूर्व सर्पो न भवति ३२३ श्लो० पृ. ५७-२०३ ७५-८१ ५३-६४ १६-२७ ५३-२७७ ४०-१६८ ३७-१६६ मननध्यानरूपाभ्याम् मनो बुद्धिरहङ्कारः मानप्रवृत्तेः स पुरा चिदद्वयः मानातिगायानुभवैकधाम्ने मानान्तराङ्गीकृतितः प्रमाणे मायान्तु प्रकृतिं विद्यात् मायामयं विविधनामविकारजातम् मायावच्छिन्नचैतन्यम् मायाशक्तिर्निखिलकलनाम् मायाशक्तौ प्रतिफलमिदम् मायोपहितचैतन्यम् मिथ्याभेदं स्थिरचरवपुः मुकुन्दपादाम्बुजभक्तिवैभव० मृत्स्वरूपं न वृक्षादौ मृषात्वं विश्वस्य श्रुतिरपि मेघश्याम निरवधिरसम् मैवं चितो नहि ब्रूमः ११-६१ १५७-२३० १५-११८ २-११२ ११-११७ १७४-२३६ ६-२४६ १७७-२३७ ६२-७२ ३६-२६६ १७३-२३६ ५८-६६ ६२-२८२ ११४-२१५ १६-१४८ .६८-२०५. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy