________________
वर्णानुक्रमेण श्लोकसूची
३२१ श्लो० पृ० ४६-१२६ ३१-१६२ ७३-८०
४-८९ ५०-१०१
नापेक्षतेऽसावितरप्रकाशम् निजाज्ञानं देहाद्यखिल. नित्यज्ञानं सुखमपि तथा नित्यस्वाध्यायविधिना नित्यं कर्म परित्यज्य निदिध्यासनमैकाग्र्यम् नियामिकाऽस्तु तत्रेयम् निरवधिपदमेकं सत्यमेवाद्वितीयम् निर्विकल्पं हि संसर्गा० नेयं भ्रान्तिर्निखिलजनता० नैवं श्रौते निरवधिपदे
३०-१६२
१०-२५० १५९-२३० ४६-६१ ५२-६३
१६-१५० ३०-१६२ ६८-१०६
परन्त्वात्मज्ञानम् परे द्वैतं युक्त्याप्यखिलमिद० पाण्डित्यबाल्ययोरर्थः पाण्डित्यं ब्राह्मणस्तस्माद् पुरातत्त्वज्ञानान्न च जगति पूर्वपूर्वाहमुद्भूत० पृथ्व्यप्सु तेजसि जलं लयमेति वायौ प्रकृतिविकृतिभावं बाध्यमेवापबाध्य प्रकृते च सदेवेत्या० प्रतिकर्मनयैस्तस्मात् प्रतीत्या केवलं सिद्धम् प्रतीयते चेदिदमात्मतत्त्वम् प्रत्यक्तत्त्वे परसुखवपु०
७-१४३ ११६-२१५ ३४-२६७ ६५-१३७ १६३-२३२
७५-२०७ २५-६५
६-११६ ८२-८५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com