________________
३०४
प्रत्यक्तत्त्वचिन्तामणौ
(
पृ० ५० ६-२२
यतो वाचो निवर्तन्ते
(२४५-१६
६५-१० ११३-६
यत्र त्वस्य सर्वमात्मैवाभूत यत्र नान्यत् पश्यति यत्र यदध्यासस्तत्कृतेन यत्र हि द्वैतमिव भवति यत्रैतत्पुरुषः सुप्तः स्वप्नं न कञ्चन पश्यति यत्रोभयोः समो दोषः परिहारश्च यत्साक्षादपरोक्षाद् ब्रह्म यथा खल्वभिज्ञायां यथा सतोर्जनिनँवमसतोऽपि यथा ह्ययं ज्योतिरात्मा यथैषीकातूलमग्नौ प्रोतम् यदाग्नेयोऽष्टाकपालः यदा चर्मवदाकाशं वेष्टयिष्यन्ति यदा सुप्तः स्वप्नन कञ्चन पश्यति
६५--६ २६३--१६ १०४-२१ २२०-२१ १८६--१ १७४-१६ २७४--२ ४४----४ ३०-२१ ४०-१० १६५-१५
यद्वाचानभ्युदितम् यन्मनसा न मनुते यमेष वृणुते तेन लभ्यः यया यया भवेत् पुंसाम्
१११-१६ १११-१५ १८०-१७ २३६--१ ( २६--७ र ३२-१३ (१८०-१६
यस्य देवे परा भक्तिः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com