SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३०४ प्रत्यक्तत्त्वचिन्तामणौ ( पृ० ५० ६-२२ यतो वाचो निवर्तन्ते (२४५-१६ ६५-१० ११३-६ यत्र त्वस्य सर्वमात्मैवाभूत यत्र नान्यत् पश्यति यत्र यदध्यासस्तत्कृतेन यत्र हि द्वैतमिव भवति यत्रैतत्पुरुषः सुप्तः स्वप्नं न कञ्चन पश्यति यत्रोभयोः समो दोषः परिहारश्च यत्साक्षादपरोक्षाद् ब्रह्म यथा खल्वभिज्ञायां यथा सतोर्जनिनँवमसतोऽपि यथा ह्ययं ज्योतिरात्मा यथैषीकातूलमग्नौ प्रोतम् यदाग्नेयोऽष्टाकपालः यदा चर्मवदाकाशं वेष्टयिष्यन्ति यदा सुप्तः स्वप्नन कञ्चन पश्यति ६५--६ २६३--१६ १०४-२१ २२०-२१ १८६--१ १७४-१६ २७४--२ ४४----४ ३०-२१ ४०-१० १६५-१५ यद्वाचानभ्युदितम् यन्मनसा न मनुते यमेष वृणुते तेन लभ्यः यया यया भवेत् पुंसाम् १११-१६ १११-१५ १८०-१७ २३६--१ ( २६--७ र ३२-१३ (१८०-१६ यस्य देवे परा भक्तिः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy