________________
३२
एकवचन
प्र. सर्वा
द्वि. सर्वाम् तृ. सर्वया
च. सर्वस्यै
पं.
सर्वस्याः
प.
??
स. सर्वस्याम्
एकवचन
प्र. सः
द्वि. तम् तृ. तेन
च. तस्मै
पं.
तस्मात्
तस्य
स. तस्मिन्
प्रथमं गीर्वाणसाहित्य सोपानम्
सर्व
99
(स्त्रीलिंग) द्विवचन
सर्वे
99
सर्वाभ्याम्
11
""
सर्वयोः
"
तद् (पुल्लिंग) द्विवचन
तौ
तौ
ताभ्याम्
""
तयोः
""
तद् ते
"
(नपुंसक)
बहुवचन सर्वाः
??
सर्वाभिः
सर्वाभ्यः
99
सर्वासाम् सर्वासु
बहुवचन
ते
तान्
99
तेषाम्
तेषु
तानि
प्र. तत् द्वि.
""
બાકીના રૂપાખ્યાના પુલ્લિંગની માફક,
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
""