________________
( २१३ )
આપ્યુ નથી, પરંતુ ગુપ્ત'શીય ચંદ્રગુપ્ત બીજાના વખતમાં તેના અનુજીવી ઉન્દાનના પુત્ર આમ્રકાવે તે દાન આપ્યુ છે. અને તે પણ પચીસ તુજાર દીનારાનુ' નહીં પણ કેવળ પચીસ કે કેવળ સે! દીનારાનુ દાન અપાયુ છે,
આ પ્રમાણે ઉપરાંત તેના જે મૂળ શિલાલેખ છે તે શિલાલેખ પણ અહીં જ રજૂ કરું છું. गुप्त संवत् ९३
सिद्धम् ! काकनादवोट श्रीमहाविहारे शीलसमाधिप्रज्ञागुणभावितेन्द्रियाय परमपुरायकि... ताय चतुर्दिगभ्यागताय श्रवणपुंगवावस्थायाय्यसंघाय महाराजाधिराजश्रीचन्द्रगुप्तपादप्रसादाप्यायितजीवितसाधनः अनुजीवत् पुरुषसद्भाववृत्तिम् ( ? ) जगति प्रख्यापयन् अनेकसमरावाप्तविजययशसुपताकः सुकुलिदेशनष्टी .......वास्तव्य उन्दानपुत्राम्रकार्दवो मजशरभंगा म्रशतराजकुलमूल्यकृतं ( ? )... य... ईश्वरवासकं पञ्चमण्डल्यां प्रणिपत्य ददाति पंचविंशतीश्च (तिश्च) दीनारान् दत्त यादर्धेन महाराजाधिराजश्रीचंद्रगुप्तस्य देवराज इति प्रियानाम् यतस्य सर्वगुणसंपतये यावच्चंद्रादित्यौ तावत्पंच भिक्षवो भुंजताम् रत्नगृहे च दीपको ज्वलतु । मम चापराधीत् पंचैव भिक्षवो भुंजताम् रत्नगृहे च दीपक इति । तदेतत्प्रवृत्तम् च उच्छिद्यात् सगोब्रह्महत्यया संयुक्तो भवेत् पंचभिश्रांतयैरिति ॥ सम् ९० - ३ भाद्रपददि० ४ ॥
.......
સિદ્ધમ્ કાકનમેટના શ્રીમહાવિહારમાં આય સ`ઘને
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com