________________
(१५४)
गत्वा शौर्यपुरे सप्तकुलकोटीस्ततोऽपि हि । आदाय ज्ञातिसहितः समुद्रविजयोऽचलत् ॥३६४॥
ततो हृष्टस्तमर्चित्वा समुद्रो व्यसृजन् मुनिम् । सुखाकरैः प्रयाणैश्च सुराष्ट्रामण्डलं ययौ ॥३९० ।। तत्र रैवतकस्याद्रेः प्रत्यगुत्तरतोऽथ ते। अष्टादशकुलकोटीसंयुताः शिबिरं न्यधुः ।। ३९१ ॥
त्रि. श. चरित्र,पर्व ८, सर्ग ५, पृ. ९१, ९२ (१३) अह अन्नया नरिन्दो सउरी तं चेव महुरनयरीए ।
ठावेऊणं सामि सयं कुसट्टाजणवयम्मि ॥१६८३॥ सौरिअपुरं निवेसइ चंदुजलविविहभवणपंतीहि ।
.. ... ... ॥१६८४॥ भवभावना वृत्ति ( म० हेमचन्द्र), पृ. ११४ (१४) पच्छिमदिसाए इण्हिं वच्चह विंझगिरिअभिमुहा तुम्भे।
इअनिच्छिऊण सव्वे विनिग्गया सोहणदिगम्मिा|२५२२॥ पच्छिमदिसाए समुहा तेहि असह महुरनयरपडिबद्धो । लोगो विनिग्गओ कण्हरामजुयलाणुरागेण ॥२५२३॥ सव्वोऽपि सूरसेणाजणवयलोओ तहेव य समग्गं । सोरिअपुरं कुसट्टानणवयलोओ गओ सव्वं ॥२५२४॥
भवभावना (म० हेमचन्द्र ) वृत्ति, पृ० १६८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com