SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ * श्रीगणेशाय नमः उपर लखेली प्राकृत लिपिकाना प्रमाण निचेप्रमाणे छे. उत्कंच रुद्रयामले - कालिकापुराणे डामरतंत्रेऽपि ॥ कूष्माडमिक्षुदंडं च मांसं सारसमेव च एते बलिसमाः प्रोक्तास्तृप्तो छागसमाः सदा -रुद्रयामलेपि - छागाभावे तु कूष्मांडं श्रीफलं वा मनोहरं वस्त्रसंवेष्टितं कृत्वा छेदयेच्छुरिकादिना ॥ श्रीफलं वा सुराधीश छेदं नैव तु कारयेत् अर्थः सुराधीशः चंद्रगुप्तः छेदेविकल्पः ब्रह्मोत्तरखंडे ८० रथमितलघुजीववषे अजवधतच्छतसमानवृषहननं ॥ शतवृषवधसम गोवध तच्छतिते द्विजवधे हि अघजननेति कीर्तनमालायामपि एवमस्ति ॥ ३ ॥ निर्णयसिन्धुधर्मसिन्धावपि Shree Sudharmaswami Gyanbhandar-Umara, Surat 1 क्षत्रियवैश्ययोर्मासादियुतजपहोम सहितराजसपूजायामप्यधिकारः स च केवलं काम्यएव न तु नित्यः निष्कामक्षत्रियादेः सात्विक पूजा करणे मोक्षादि फलातिशयः ॥ नित्यनैमित्ययोर्मध्ये नित्यं बलवान् ॥ इति न्यायेपि ॥ राजसपूजायामपि छेदेविकल्पः यशुवधः वधाभावे कूष्माडं दद्यात् इति ॥ इत्यलं ॥ लि. जोशी मयाशंकर फकिरशर्मा. बारडोली. : www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy