________________
*
श्रीगणेशाय नमः
उपर लखेली प्राकृत लिपिकाना प्रमाण निचेप्रमाणे छे. उत्कंच रुद्रयामले - कालिकापुराणे डामरतंत्रेऽपि ॥ कूष्माडमिक्षुदंडं च मांसं सारसमेव च एते बलिसमाः प्रोक्तास्तृप्तो छागसमाः सदा -रुद्रयामलेपि - छागाभावे तु कूष्मांडं श्रीफलं वा मनोहरं वस्त्रसंवेष्टितं कृत्वा छेदयेच्छुरिकादिना ॥ श्रीफलं वा सुराधीश छेदं नैव तु कारयेत्
अर्थः सुराधीशः चंद्रगुप्तः छेदेविकल्पः ब्रह्मोत्तरखंडे
८०
रथमितलघुजीववषे अजवधतच्छतसमानवृषहननं ॥ शतवृषवधसम गोवध तच्छतिते द्विजवधे हि अघजननेति कीर्तनमालायामपि एवमस्ति ॥ ३ ॥
निर्णयसिन्धुधर्मसिन्धावपि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
1
क्षत्रियवैश्ययोर्मासादियुतजपहोम सहितराजसपूजायामप्यधिकारः स च केवलं काम्यएव न तु नित्यः निष्कामक्षत्रियादेः सात्विक पूजा करणे मोक्षादि फलातिशयः ॥ नित्यनैमित्ययोर्मध्ये नित्यं बलवान् ॥ इति न्यायेपि ॥ राजसपूजायामपि छेदेविकल्पः यशुवधः वधाभावे कूष्माडं दद्यात् इति ॥ इत्यलं ॥
लि. जोशी मयाशंकर फकिरशर्मा.
बारडोली.
:
www.umaragyanbhandar.com