________________
उत्तस्था
१४४
सवे
STIda
( २ ) पृष्ठ, पङ्कतो, अशुद्धम् । शुद्धम् । । १३३ ३१ कौतको- कौतुको१०८ १०ःस्थी ःस्था । १३६ २२ -कर्मिणी -कर्मीणी १०८ १६ केचित्वो- केचित् त्वो- १४० १७ द्यों द्भयो । ११० ३३ उत्तस्थौ
पूर्वोपकार पूर्वोपकारं १११ ४
सर्वे
। १५१ १६ पयाऽपि पयोऽपि १२२ १० द्वत्य- द्वैत्य- १४२८ दत्वा
दत्त्वा ११६ १२ जान्हवी जाह्नवी १५८ १७ दत्वा दत्त्वा ११७ २७ दृशो दृशौ | १५६ २३ -प्रस्थ मितः -प्रस्थमितः ११८ ७ कीडान्ते क्रीडान्ते | १६२ २८ मभव ममव ११६ १६ पार्श्वप्रभो! पार्श्वप्रभो! चिरम् १६३ १७ मारव्याय माख्याय ११६ - १८ यद्विषये यद्विषये । १६४ ८ काऽसौ कोऽसौ १२० २० बाष्यः बाष्पैः
तत्प्रयु- तत्पर्यु१२० ३० स्वाभि- स्वाभि- १६८ १४
ज्ञानिनं १११ ३२ उद्वेग- उद्वेग- १७६ ३३ वार्ता वार्ता १२२ १४ श्वासोश्वा- श्वासोच्छ्वा १७७ २२ दत्वेति दत्त्वेति १२४ १५ -चीत्कार- -चित्कार- | १७८ ११ -वाच- -वोच१२६ २१ पश्विम पार्श्वमा | १७६ १८ ववी- ब्रवी१२६ २३ नियुक्ता नियुक्तो । १८० २३ -वाङिघ्र- -वाज्रि१२७ २२ -सौऽसौ -सोऽसौ १८० ३४ -ध्वनः -ध्वानः
कुशलचन्द्रजैनवृहत्पुस्तकालयः । आसीत् खल्वस्यां वाराणस्यां स्वविद्वत्त्वतेजस्तजितेतरदार्शनिकवृन्दः श्रीभेलूपुरसिंहपूर्यादितीर्थोद्धारकः काशीराजलब्धप्रतिष्ठो
जैन विद्वान् कुशलचन्द्रसूरिः, आवश्यकं च तत्स्मरणार्थ किमपि संस्थानमिति विनिश्चित्य परिषज्जयेन सर्वतःप्राप्तपसिद्धिः श्रीदिग्मण्डलाचार्यः श्रीमान् बालचन्द्रसूरिः चिरंतनसुदुर्लभप्रतीनां मुद्रितग्रन्थानां च संग्राहिकां 'कुशलचन्द्रजैनवृहत्पुस्तकालय' इत्यावां संस्थांस्थापितवान, सा चेदानीं तत्प्रपौत्रशिष्यविद्यालङ्कारपदमण्डितपण्डितहीरालालेन. तथाविधां प्रसिद्धि प्रापिता येनेतरदर्शनावलम्बिनोऽपि मुक्तकण्ठं प्रशंसनपूर्व मनोहत्य पिबन्ति आहेतवचःपीयूषसंदोहमिति ग्रन्थप्रकाशकसमित्यधिपतयः प्रकाशितान् ग्रन्थान प्रेष्योन्नतिफलभाजो भवन्त्वित्याशास्ते ।
कार्यवाहकरामघाट जैनमंदिर बनारस सिटी।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com