________________
पार्श्वनाथचरित्रे
अथोद्घाटितनिस्त्रिंशा निस्त्रिंशाः क्ष्मापपूरुषाः । दधुर्दस्युधियाऽध्वन्यान् न्यक्षान् यक्षालयोषितान् ॥ २१५ ॥ जामेयमातुलौ तौ च संम्रान्तौ भटभीतितः । उपचैत्यं निजं द्रव्यं क्षिपन्तौ तैर्निभालितौ ॥२१६॥ पृष्टौ पुनर्भटैरेतत् किं च ताविदमूचतुः । स्वीयं धनं भवद्भीत्या पिदध्वो वसुधातले ॥ २१७॥ विहस्तौ तौ च पान्थास्ते सर्वेऽपि क्ष्माभुजो भटैः । निन्थिरे मन्त्रिणोऽस्यर्ण प्रक्षिष्ट सचिषोऽथ तान् ॥२१८॥ दृष्टिचेष्टाविदा तेन मन्त्रिणा दृष्टदृष्टयः । पान्था मुमुचिरे सर्वे ररक्षाते इमावुभौ ॥ २१९॥ तावूचे सचिवः कस्य द्रव्यमेतच्च कौ युवाम् ? | इत्युक्तावूचतुस्तौ च भयभ्रान्तविलोचनौ ॥२२०॥ आवां पुरि विशालायामुभाविभ्यतनूद्भवौ । व्यापारार्थेऽर्थमादाय प्रस्थितौ लाटनीवृतम् ॥२२१॥ करण्डे वित्तमेतन्नौ पूर्वजैः पूर्वमर्जितम् । इत्युक्ते मन्त्रयवक् पेटीमध्ये वस्तु किमस्ति वाम् ? ॥ २२२ ॥ अभिज्ञानानभिशौ तौ जज्ञाते दोष संजुषौ । पेटीमुद्घाटयामास तत्र मन्त्रीश्वरः स्वयम् ॥२२३॥ तन्मध्याद् निर्गतं भूपाऽभिधानकं विभूषणम् । निध्याय धीसखो दध्याविदमात्मीयमेव हि ॥ २२४ ॥ मध्यात् प्राग्गतवस्तूनामेतदेतौ हि जहतुः । मत्वैवमनयोश्चण्डं दण्डं मन्त्रिवरो व्यधात् ॥२२५॥ सत्यं ब्रूतं कुतः प्राप्ता युवाभ्यामियमिन्दिरा ? | पषा श्रीर्युवयोनूनमित्युक्तौ ताववोचताम् ॥२२६॥ नावामतः परं विद्रो ब्रुवाणाविति तावुभौ । मन्त्री चिक्षेप कारायां विधायात्युग्रनिग्रहम् ॥२२७॥ तथैव तस्थुषोस्तत्र तयोश्चिन्तार्त्तचित्तयोः । षण्मासी प्रययौ वर्षप्रमाणदिननिर्मिता ॥२२८|| अर्थको लिङ्गिवेषेण पर्यटन् विटपूरुषः । निदधे धीधनैः कुद्धैः क्ष्मापपत्तिभिरन्यदा ॥ २२९ ॥ अमीभिर्लक्षणैर्नूनमयमेव मलिम्लुचः ।
इति बुद्धया घृतोऽसौ तैरर्पितश्चास्य मन्त्रिणः ॥२३२॥ अमात्योऽपि निभायेतं जरन्मार्जारचक्षुषम् ।
१७४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com