________________
( ९५ )
अहिंसालक्षणो धर्मः अधर्म प्राणिनां वधः । तस्मात् धर्मार्थिभिर्लोकैः कर्तव्या माणीनां दया ॥ यो दद्यात् कांचनं मेरुं कृत्स्नां चैव वसुंधराम् । एकस्य जीवितं दद्यात् न च तुल्यं युधिष्ठिर ॥
वळी कृष्ण महाराजे युधिष्ठिरने कह्युं छे के, एक माणस एक जीवने जीवितदान आपे, तेनी बरोबरी जे माणस सोनाना मेरु पर्वतनुं तेमज आखी पृथ्वीनुं दान आपे, ते करी शकतो नथी.
अभेद्य मध्ये कीटस्य सुरेन्द्रस्य सुरालये । समाना जीविताकांक्षा समं मृत्युभयं द्वयोः ॥
हवे अहिंसानी किंमत ए प्रमाणे वधु होवानुं कारण शुं छे, ते उपर विचार करीशुं तो मालुम पडशे के विष्टामां रहेला कीडाने अने स्वर्गमा रहेला इंद्रने जीववानी आकांक्षा मृत्युनो भय सरखो होय छे. कां छे के:
-
दान नथी.
जीवानां रक्षणं श्रेष्ठं जीवा जीवितकांक्षिणः । तस्मात्समस्तदा नेभ्यो भयदानं प्रशस्यते ॥
दरेक प्राणीने जीववानी आकांक्षा होय छे, तेथी जीवितदान आपवुं एना जेवुं बीजुं
वैरिणोपि हि मुच्यते प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवैते हन्यते पशवः कथम् ॥
राज्यरीति प्रमाणे लडाईमां पराजय पामेलो शत्रु मुखमां
तृण ले छे, तो तेने छोडी
मूकवामां आवे छे; तो पछी तृणना उपर सदैव निर्वाह चलावनारां प्राणीनो वध करवो कोई पण प्रकारे व्याजबी नथी.
वळी अहिंसानुं पालन करवाथी घणा प्रकारना फायदा थाय छे.
दीर्घमायुः परं रूपमारोग्यं श्लाघनीयता ।
अहिंसायाः फलं सर्वे किमन्यत्कामदेवता ||
सदरहु प्रमाणे कोईपण कारणसर कोईपण प्राणीनो नाश करवो व्याजबी नथी. यज्ञ करवानो कहेलो ते पण केवा प्रकारनो केहेलो छे, ते नीचेना श्लोक उपरथी जणाशे.
सत्यंयूपं तपोह्यग्निः प्राणाश्च समिधो मम अहिंसामाहुतिं दद्यात् एष यज्ञः सनातनः ॥ इंद्रियाणि पशुन्कृत्वा बोंद कृत्वा तपोमयीः । अहिंसामाहुतिं कृत्वा आत्मयज्ञं यजाम्यहम् ॥
।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com