________________
( ५७ )
लिए अनेक तरहके दानोंके मनको लुभानेवाले जुमुदे फलों का ऐसा वर्णन किया है कि जिसके देखनेसे उनकी स्वार्थ मिक्ताका पूरा पता मिलता है, देखो
"
"सुवर्णशृङ्गैः सुविसजितानां गवां सहस्रं च नरः प्रदाता । प्राप्नोति पुण्यं दिवि देवलोक - मित्येवमाहुर्मुनिदेवसंघाः ॥५६॥ प्रयच्छति यः कपिलां सवत्सां, शस्यस्य दोहां द्रविणाम्यशृंगीम् तैस्तैर्गुणैः कामदुघास्य भूत्वा नरं प्रदातारमुपैति सा मौः ॥५७॥ यावन्ति रोमाणि भवन्ति धेन्वा-स्तावत्फलंलगोर्भते प्रदाता । पुत्राश्च पौत्राँश्च कुलं च सर्व मासप्तमं तारयते परत्र ॥ ५८ ॥ सदक्षिणां काञ्चनचारुशृङ्गीं, कांस्योपदीहां द्रविणोत्तरीषाम् । धेनुं तिलानां ददतो द्विजाय, लोका वसूनां सुलभा भवन्ति
॥ ५९ ॥
स्वकर्मभिमनवसनिबद्धं, तीव्रान्धकारे नरके पतन्तम् । महार्णवान्भरिव वातयुक्ता, दानं गवां तारयते परत्र ॥ ६० ॥ यो ब्रह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विमे । ददाति वित्तं विविधं च यथ, सलोकमाप्नोति पुरन्दरस्य
॥ ६१ ॥
नैवेशिकं सर्वगुणोपपन्नं, यो वै ददाति पुरुषो द्विजाय । स्वाध्याय चारित्रगुणान्विताय, तस्यापि लोकान् प्रवदन्ति निश्वान् ॥ ६२ ॥
•
धूर्यप्रदानेन तथा गवाचै - लोकानवाप्रोति नशे बसूनाम् । स्वर्गीय चाप्याहु हिरण्यदानं ततो विशिष्टं कनकप्रदानम् ॥ ६३ ॥ छत्रप्रदानेन गृहं विशिष्ट, यानं तथोपानहूसम्प्रदाने । वस्त्रप्रदानेन फलं सुरूपं, गन्धप्रदाता सुरभिर्नरः स्यात् ॥ ६४ ॥
4
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com