________________
(१४४)
बालक होता भया, सुवर्ण किसी कातिवाला वह बालक दुष्ट दैत्योंको मारनेवाला होता भया ।। ३६-से-४१॥
मत्स्यपुराणके १५७ वे अध्यायमेंसे स्वामि कार्तिककी यह उत्पत्ति लिखी है
सूतजी बोले. इसके अनंतर" वाम विदार्य निष्क्रान्तः, सुतो देव्याः पुमः शिशुः । स्कंदाच वदने वह्नः, शुक्रात् सुवदनोऽरिहा ॥१॥ कृत्तिका मेलनादेव, शाखाभिः सविशेषतः । शाखा भिधाः समाख्याताः, षट्सु वक्त्रेषु विस्तृतः ॥२॥ यतस्ततो विशाखोऽसौ, ख्यातो लोकेषु षण्मुखः । स्कंदो विशाखः षड्वक्त्रो, कार्तिकेयश्च विश्रुतः ॥ ३ ॥ चैत्रस्य बहुले पक्षे, पंचदश्यां महाबलो। संभूतावसदृशौ, विशाले शरकानने ॥४॥ चैत्रस्यैव सिते. पक्षे, पञ्चम्यां पाकशासनः । बालकाभ्यां चकारक, मत्वा चामरभूतये ॥ ५ ॥ तस्यामेव ततः षष्ठया-मभिषिक्तो गुहः प्रभुः। सर्वैरमरसंघातै-ब्रह्मेन्द्रोपेन्द्रभास्करैः ॥ ६ ॥ गंधमाल्यैः शुभै पै-स्तथा क्रीडनकैरपि । - छत्रैश्चामरजालैश्च, भूषणैश्च विलेपनैः ॥ ७ ॥
अभ्यचितो विधानेन, यथावत् षण्मुखःमः। सुतापस्मै ददौ शक्रो, देवसेनेति विभुताम् ॥८॥ पल्यर्थ देवदेवस्य, ददौ विष्णुस्तदायुधान् । यक्षाणां दश लक्षाणि, दह धनाधिपः ॥९॥"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com