________________
(१४०)
शिवजीका वचन नहीं माना और गौरी होनेके लिये तपस्या करनको चल पडी.
इस उपरके लेखसे सिद्ध हुआ कि महादेजी स्त्रीके बडे आधीन थे.
मत्स्य पुराणके १५७ और १५८ के अध्यायसे कार्तिकेयकी उत्पत्तिका बयान लिखते हैं सो वांचोसूत उवाच" प्रसन्ना तु ततो देवी, वोरकस्येति संस्तुता। प्रविवेश शुभं भर्तृ-भवनं भूधरात्मजा ॥ २० ॥ द्वारस्थो वीरको देवान् , हरदर्शनकाक्षिणः । व्यसर्जयन स्वकान्येव, गृहाण्यादरपूर्वकः ॥ २१ ॥ नास्त्यत्रावसरो देवा, देव्या सह वृषाकपिः । निभृतः क्रोडतीत्युक्ता, ययुस्ते च यथागतम् ॥ २२ ॥ गते वर्षे सहस्र तु, देवास्त्वरितमानसाः । ज्वलनं चोदयामासु-ज्ञातं शंकरचेष्टितम् ॥ २३ ॥ प्रविश्य जालरन्ध्रेण, शुकरूपी हुताशनः । ददृशे शयने शर्व, रतं गिरिजया सह ॥ २४ ॥ ददृशे तं च देवेशो, हुताशं शुकरूपिणम् । तमुवाच महादेवः, किञ्चित् कोपसमन्वितः ॥ २५ ॥ यस्मात्तु त्वत् कृतो विघ्न-स्तस्मात् त्वय्युपपद्यते । इत्युक्तः पाश्चलिर्वहि-रपिबद्वीर्यमाहितम् ॥ २६ ॥ तेनापूर्यत देवाँस्तत्-तत्कार्यविभेदवः । विपाव्य जठरं तेषां, वीर्य माहेश्वरं ततः ॥ २७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com