________________
....XX..........X
EXMOX XOX
..........)
*......XXC...........X
प्रतापस्य स्थानं वसतिममलां धर्म्मनृपतेः । गृहं सन्तोषस्याऽमलगुणततेर्वासभवनमुपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ४ ॥ प्रबोधं भव्यानां दददमृतगुर्योऽमलकला, निवासस्तेजस्वी जगति विचरन् शुद्धहृदयः ।
हयाङ्गाङ्केन्द्वद्वे(१९५७)ऽलभत पदवीं नष्टदुरित, उपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ५ ॥ पटिष्ठं सिद्धान्ते मुनिजनगरिष्ठं च विदुषां
"
वरिष्ठं श्री श्रेष्ठं विमलगुणजुष्टं सुमनसम् ।
हरन्तं द्राघिष्ठां भवजलधिभीतिं भवभृतामुपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ६॥ विहायाङ्गस्नेहं सकलजनताक्षामणविधिं, विधायानन्दाप्तो विमलतपसा यो गुणनिधिः ।
शराश्वाङ्कक्षोणिप्रमिति(१९७५) शरदि स्वर्गमगम दुपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ७ ॥ यदीया ननर्त्तेन्दु किरणसमूहातिविमला, जगत्यां सत्कीर्त्तिर्भविजनहृदानन्दकरणी ।
X---XXXXX
गुणाम्भोधिं विद्यालयममृतवाचं मुनिपतिमुपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ८ ॥
""
B
" अमरविजयपादाम्भोजभृङ्गायमान
तुरविजय एतत् पौषकृष्णस्य षट्याम् ।
रसमुनिनिधि चन्द्रे ( १९७६ ) ऽब्देऽष्टकं वैक्रमीये, दिनकरदिवसे सद्भक्तिरागाच्चकार ॥ ९ ॥
,"
(0.100 Yo Yo (······•); *(*****).·.(*···1));
Shree Sudharmaswami Gyanbhandar-Umara, Surat
(ones00
······XX)
********.....XX......XXXXXXXXXXXX••••••XX•••••XX••••••** XXXXXXXXXXXCXXXXC••••XXX
www.umaragyanbhandar.com