________________
(१०७) हास पुराणादि शास्त्रोंसे दिखाते हैं, देखकर विचार कर लेना कि ये बातें शास्त्रत्वको सिद्ध होने देती है या रोकती हैं ?. ___पद्मपुराण प्रथमसृष्टिखंड अध्याय ३३ के पत्र ९७ वे में वर्णन है कि ऋषिलोगोंने रामचन्द्रजीको उपदेश दिया कि तुम-राजा दशरथका श्राद्ध करो, जिस्में पवित्र मांस तथा धान्यादिसे ब्राह्मणोंको भोजन कराओ, इत्यादि. देखो" अमी च ऋषयः सर्वे, तव भक्ताः कृतक्षणाः ।
अहं च जमदग्निश्च, भारद्वाजश्च लोमशः ॥ ७७ ।। देवरातः शमीकश्च, षडैते वै द्विजोत्तमाः । श्राद्धे च ते महाबाहो !, संभाराँस्त्वमुपाहर ॥ ७८ । मुख्यं चेंगुदिपिण्याकं, बदरामलकैः सह । श्रीफलानि च पकानि, मूलं चोच्चावचं बहु ॥ ७९ ॥ मार्गेण चाथ मांसेन, धान्येन विविधन च । तृप्तिं प्रयच्छ विप्राणां, श्राद्धदानेन सुव्रत ! ॥ ८० ॥ पुष्करारण्यमासाद्य, नियतो नियताशनः । पित॒स्तर्पयते यस्तु, सोऽश्वमेधमवाप्नुयात् ॥ ८१ ।। स्नानार्थ तु वयं राम !, गच्छामो ज्येष्ठपुष्करम् । इत्युक्त्वा ते गताः सर्वे, मुनयो राघवं नृप । ॥ ८२ ॥ लक्ष्मणं चाब्रवीद्रामो, मेध्यमाहर मे मृगम् । शुद्धक्षणं च शशकं, कृष्णशाकं तथा मधु ।। ८३ ॥ परिपक्कं च जानक्या, सिद्धं रामे निवेदितम् । स्नात्वा रामो योगवाप्यो (१), मुनीस्ताननुपालयन् ॥८॥" इत्यादि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com